Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 7, 8, 6.0 tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante //
KS, 7, 11, 8.0 yathānte sato 'gnihotraṃ hutaṃ yatheṣṭam evam asyāpi pravasato bhavati //
KS, 8, 1, 29.0 tad indra iṣṭakām apy upādhatta //
KS, 10, 7, 37.0 te yad devānām apy alpakaṃ lohitam asurā akurvan //
KS, 10, 11, 16.0 gomūtrasyāpi syāt //
KS, 10, 11, 36.0 gomūtrasyāpi syāt //
KS, 10, 11, 84.0 tasya sāmidhenīṣv apy anubrūyāt //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 11, 5, 34.0 manor ṛcas sāmidhenīṣv apy anubrūyāt //
KS, 11, 6, 46.0 tān idhme 'pi prokṣati //
KS, 11, 10, 66.0 apy avarṣiṣyan varṣaty eva ṣaḍ etāni havīṃṣi //
KS, 12, 1, 13.0 tatra vaiśyasyāpi varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 3, 53.0 api putraṃ yājayet //
KS, 12, 4, 49.0 uṣṇihakakubhau sāmidhenīṣv apy anubrūyāt //
KS, 12, 5, 2.0 tad indro 'pi nopait //
KS, 12, 5, 65.0 tasmād api yam anṛtam abhiśaṃseyus tasyānnaṃ nādyāt //
KS, 12, 10, 39.0 eṣaiva rājasūye 'pi bhavati //