Occurrences

Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 4.0 anyad apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati //
KādSvīSComm zu KādSvīS, 4.1, 2.0 prayojyasyodañjeḥ prādhānyakartṛtvam abhyutthāne sati sampadyate tadabhāve abhyutthānābhāve nimittāpāye naimittikasyāpy apāya iti nyāyena ratitantraṃ lupyate kutaḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 6.1, 3.0 kiṃcānyad apy anirvacanīyaṃ rasaviśeṣāntaraṃ sīdhuprāśanenānudarśayati //
KādSvīSComm zu KādSvīS, 7.1, 6.0 anyad apy upakārāntaram uttarasūtreṇa saṃpradarśayati //
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 4.0 sambhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
KādSvīSComm zu KādSvīS, 22.1, 2.0 pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
KādSvīSComm zu KādSvīS, 31.1, 1.0 tatrāpi ananyajamakheṣv eveti //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
KādSvīSComm zu KādSvīS, 32.1, 4.0 anyad apy utkṛṣṭataraṃ phalaviśeṣāntaraṃ svīkāramātreṇa saṃpradarśayati //
KādSvīSComm zu KādSvīS, 33.1, 4.0 anena vākyena sāyujyādikaṃ phalam api nirāyāsena prāpnotīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 8.0 svasyāpi sukhabodhāya apatyotpattihetave //