Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Śvetāśvataropaniṣad
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
Atharvaveda (Paippalāda)
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe //
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe //
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta vā ye dvipādaḥ /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 1.2 avis tasmāt pra muñcati dattaḥ śitipāt svadhā //
AVŚ, 3, 29, 2.2 ākūtipro 'vir dattaḥ śitipānn nopa dasyati //
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 5.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 7, 41, 2.1 śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonir vayodhāḥ /
AVŚ, 8, 8, 14.2 dvipāc catuṣpād iṣṇāmi yathā senām amūṃ hanan //
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 8, 21.1 apād agre sam abhavat so agre svar ābharat /
AVŚ, 10, 10, 27.2 tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran //
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 2.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 3.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 4.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 5.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 6.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 7.8 ekapād vā etat samrāḍ iti /
Chāndogyopaniṣad
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
Gopathabrāhmaṇa
GB, 1, 4, 24, 45.0 dvipād vai puruṣaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 13.0 tata udatiṣṭhat sahasrākṣaḥ sahasrapāt //
Kāṭhakasaṃhitā
KS, 13, 2, 1.0 vāruṇaṃ kṛṣṇaṃ petvam ekaśitipādam ālabhetāmayāvī jyogāmayāvī //
KS, 13, 2, 7.0 tasyābhihāya pādam agṛhṇāt //
KS, 13, 2, 9.0 sa ekaśitipād abhavat //
KS, 13, 2, 28.0 yad ekaśitipāt //
KS, 13, 10, 16.0 ekapādaṃ dvipādam iti //
KS, 13, 10, 16.0 ekapādaṃ dvipādam iti //
KS, 19, 10, 24.0 dvipād yajamānaḥ pratiṣṭhityai //
KS, 20, 3, 23.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 8, 48.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 21, 7, 83.0 dvipād yajamānaḥ pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.16 ajo 'sy ekapāt /
MS, 1, 3, 39, 1.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 2, 5, 6, 7.0 sa ekaśitipād abhavat //
MS, 2, 5, 6, 17.0 ekaśitipād bhavati //
MS, 2, 10, 5, 3.1 daivyāya dhātre deṣṭre devaśrīḥ śrīmanāḥ śatapāt /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 12.0 ajo 'sy ekapāt //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.15 ajo 'sy ekapāt /
TS, 1, 5, 8, 30.1 gārhapatyaṃ vā anu dvipādo vīrāḥ prajāyante //
TS, 2, 1, 2, 1.10 sa kṛṣṇa ekaśitipād abhavat /
TS, 2, 1, 2, 1.11 yo varuṇagṛhītaḥ syāt sa etaṃ vāruṇaṃ kṛṣṇam ekaśitipādam ālabheta /
TS, 2, 1, 2, 2.3 kṛṣṇa ekaśitipād bhavati /
TS, 6, 2, 1, 59.0 dvipād yajamānaḥ pratiṣṭhityai //
TS, 6, 5, 3, 23.0 tasmād dvipādaś catuṣpadaḥ paśūn upajīvanti //
Vaitānasūtra
VaitS, 6, 2, 25.2 kośabile rajani granther dānam upānahi pādam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.2 ajo 'sy ekapāt /
VSM, 8, 23.3 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit /
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Ṛgveda
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 4, 1, 11.2 apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīᄆe //
ṚV, 4, 51, 5.2 prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam //
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 7, 35, 13.1 śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ /
ṚV, 10, 90, 1.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 1.2 tasmād ekapāt puruṣo haraty anyaṃ praty anyena tiṣṭhati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 8.0 pādo 'nyatarasyām //
Aṣṭādhyāyī, 6, 2, 197.0 dvitribhyāṃ pāddanmūrdhasu bahuvrīhau //
Śvetāśvataropaniṣad
ŚvetU, 3, 14.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
Garuḍapurāṇa
GarPur, 1, 161, 13.1 tatravātodare śothaḥ pāṇipānmukhakukṣiṣu /