Occurrences

Atharvaveda (Paippalāda)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta vā ye dvipādaḥ /
Kāṭhakasaṃhitā
KS, 20, 3, 23.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 8, 48.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
Taittirīyasaṃhitā
TS, 1, 5, 8, 30.1 gārhapatyaṃ vā anu dvipādo vīrāḥ prajāyante //
TS, 6, 5, 3, 23.0 tasmād dvipādaś catuṣpadaḥ paśūn upajīvanti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
Ṛgveda
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //