Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 14.0 eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā //
Aitareyabrāhmaṇa
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
Atharvaveda (Paippalāda)
AVP, 4, 33, 2.2 havyavāhaṃ havāmahe sa no muñcatv aṃhasaḥ //
AVP, 5, 14, 3.1 gāyatrī havyavāḍ asi devatāgniḥ sam idhyase /
Atharvaveda (Śaunaka)
AVŚ, 18, 4, 10.2 aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti //
Kauśikasūtra
KauśS, 13, 16, 2.4 havyavāḍ juhvāsyaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
Kāṭhakasaṃhitā
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
KS, 13, 3, 90.0 aśvo 'nyasya pūrvavāṭ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 4.0 tam aśvena pūrvavāhodavahan //
MS, 1, 6, 4, 5.0 tad aśvasya pūrvavāhaḥ pūrvavāṭtvam //
MS, 1, 6, 4, 5.0 tad aśvasya pūrvavāhaḥ pūrvavāṭtvam //
MS, 1, 6, 7, 14.0 havyavāḍ bhavatīti //
MS, 1, 6, 7, 26.0 iti havyavāham evainam akaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 6.5 so 'śvaḥ pūrvavāḍ bhūtvā /
TB, 1, 1, 5, 6.7 tat pūrvavāhaḥ pūrvavāṭtvam /
TB, 1, 1, 5, 6.7 tat pūrvavāhaḥ pūrvavāṭtvam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 15.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakriṣe havyavāham //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.2 āśuṃ tvājau dadhire devayanto havyavāhaṃ bhuvanasya gopām /
Āpastambaśrautasūtra
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 12.1 atūrto hotā tūrṇir havyavāḍ iti /
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 2, 1, 4, 17.1 sa vai pūrvavāṭ syāt /
ŚBM, 2, 1, 4, 17.3 yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt /
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
Ṛgveda
ṚV, 1, 72, 7.2 antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ //
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 6, 44, 19.2 asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu //
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 42, 2.2 ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 20.0 praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya //