Occurrences

Bhāradvājaśrautasūtra
Ṛgveda
Mahābhārata
Nyāyasūtra
Kūrmapurāṇa
Pañcārthabhāṣya
Mṛgendraṭīkā
Haṭhayogapradīpikā

Bhāradvājaśrautasūtra
BhārŚS, 7, 20, 13.0 apunar atikrāman saṃpreṣyati agnaye sviṣṭakṛte 'nubrūhīti //
Ṛgveda
ṚV, 10, 68, 10.2 anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ //
Mahābhārata
MBh, 7, 59, 18.2 apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ //
Nyāyasūtra
NyāSū, 2, 2, 47.0 vikāraprāptānām apunarāpatteḥ //
Kūrmapurāṇa
KūPur, 1, 29, 40.2 apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
KūPur, 1, 42, 4.2 apunarmārakāstatra brahmalokastu sa smṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 19, 7.0 dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 34.2 apunarvāsanotthānāl layo viṣayavismṛtiḥ //