Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 71.4 eṣa te 'pūpaḥ /
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 148, 5.15 srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān /
MBh, 3, 184, 24.2 dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ //
MBh, 7, 51, 28.2 saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām /
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 8, 30, 24.2 apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ //
MBh, 12, 37, 26.1 pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ /
MBh, 12, 221, 62.1 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ /
MBh, 13, 63, 9.1 apūpān punarvasau dattvā tathaivānnāni śobhane /
MBh, 13, 112, 98.1 hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate /
MBh, 13, 112, 98.2 phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ //
MBh, 13, 117, 2.1 nāpūpān vividhākārāñśākāni vividhāni ca /
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 64, 9.2 sumanobhir vicitrābhir apūpaiḥ kṛsareṇa ca //