Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Āyurvedadīpikā
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
Mahābhārata
MBh, 3, 140, 15.2 apūrvo 'yaṃ sambhramo lomaśasya kṛṣṇāṃ sarve rakṣata mā pramādam /
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
Rāmāyaṇa
Rām, Ay, 16, 17.2 kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe //
Rām, Ay, 23, 17.2 apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate //
Rām, Ār, 52, 22.1 tataḥ krodho mamāpūrvo dhairyasyopari vardhate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
Bodhicaryāvatāra
BoCA, 1, 25.1 sattvaratnaviśeṣo'yamapūrvo jāyate katham /
BoCA, 8, 16.2 apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 18.1 apūrva iva gandho 'yam aryaputra vibhāvyate /
Kirātārjunīya
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kāmasūtra
KāSū, 2, 6, 38.1 etenaiva yogena śaunam aiṇeyaṃ chāgalaṃ gardabhākrāntaṃ mārjāralalitakaṃ vyāghrāvaskandanaṃ gajopamarditaṃ varāhaghṛṣṭakaṃ turagādhirūḍhakam iti yatra yatra viśeṣo yogo 'pūrvastat tad upalakṣayet //
KāSū, 6, 4, 19.4 apūrvastu sukhenānurajyata iti vātsyāyanaḥ /
Matsyapurāṇa
MPur, 159, 38.2 apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ //
Garuḍapurāṇa
GarPur, 1, 107, 5.1 apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
Kathāsaritsāgara
KSS, 3, 4, 364.2 dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 49.1 apūrvaḥ suvratī vipro hy apūrvaś cātithir yathā /
ParDhSmṛti, 1, 49.1 apūrvaḥ suvratī vipro hy apūrvaś cātithir yathā /