Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 4.1 sodakaṃ ca kamaṇḍalum //
BaudhDhS, 1, 6, 1.1 atha kamaṇḍalucaryām upadiśanti //
BaudhDhS, 1, 6, 6.1 bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed vā //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 7, 1.1 kamaṇḍalur dvijātīnāṃ śaucārthaṃ vihitaḥ purā /
BaudhDhS, 1, 7, 3.2 saha kamaṇḍalunotpannaḥ svayaṃbhūs tasmāt kamaṇḍalunā caret //
BaudhDhS, 1, 7, 3.2 saha kamaṇḍalunotpannaḥ svayaṃbhūs tasmāt kamaṇḍalunā caret //
BaudhDhS, 1, 7, 5.2 apāṃ tathaiva saṃyogān nityo medhyaḥ kamaṇḍaluḥ //
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 1, 9, 6.1 ātmaśayyāsanaṃ vastraṃ jāyāpatyaṃ kamaṇḍaluḥ /
BaudhDhS, 1, 15, 28.0 ekaikasya codakamaṇḍalur upāttaḥ syād ācamanārthaḥ //
BaudhDhS, 2, 8, 1.1 atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ //
BaudhDhS, 2, 17, 11.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram iti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 1, 11.1 kṛṣṇājinaṃ kamaṇḍaluṃ yaṣṭiṃ vīvadhaṃ kutapahāram iti //
BaudhDhS, 3, 2, 7.4 balam asi balāya tveti kamaṇḍalum /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 43.0 atha pratiprasthātā patnīm udānayaty udakamaṇḍalum utthāpya //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 28.1 tasmā etac caiva pātraṃ dadāti māṣaiś ca pūrṇaṃ kamaṇḍalum //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
Jaiminīyabrāhmaṇa
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Kauśikasūtra
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
Khādiragṛhyasūtra
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Vasiṣṭhadharmasūtra
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 12, 14.3 yajñopavīte dve yaṣṭiḥ sodakaś ca kamaṇḍaluḥ //
VasDhS, 12, 15.2 tasmād udakapāṇibhyāṃ parimṛjyāt kamaṇḍalum //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 29, 17.1 viprāyācamanārthaṃ tu dadyāt pūrṇakamaṇḍalum /
Vārāhagṛhyasūtra
VārGS, 5, 28.1 ūrdhvakapālo brāhmaṇasya kamaṇḍaluḥ parimaṇḍalaḥ kṣatriyasya nicalkalo vaiśyasya /
VārGS, 9, 15.0 sodakaṃ ca kamaṇḍalum //
Āpastambaśrautasūtra
ĀpŚS, 20, 22, 1.3 ayasmayena kamaṇḍalunā tṛtīyām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 71.0 kadrukamaṇḍalvoś chandasi //
Mahābhārata
MBh, 1, 16, 37.2 śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati //
MBh, 1, 16, 40.3 sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum /
MBh, 1, 24, 6.4 vaiṇavīṃ dhārayan yaṣṭim upavītaṃ kamaṇḍalum /
MBh, 1, 24, 6.8 muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ /
MBh, 1, 122, 47.11 kamaṇḍaluṃ ca sarveṣāṃ prāyacchaccirakāraṇāt /
MBh, 1, 122, 47.15 tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum /
MBh, 2, 45, 25.1 kamaṇḍalūn upādāya jātarūpamayāñ śubhān /
MBh, 2, 47, 6.1 kamaṇḍalūn upādāya jātarūpamayāñśubhān /
MBh, 3, 137, 13.2 kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata //
MBh, 3, 137, 14.1 ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum /
MBh, 3, 221, 13.2 kamaṇḍaluś cāpyanu taṃ maharṣigaṇasaṃvṛtaḥ //
MBh, 4, 50, 6.1 kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ /
MBh, 6, 17, 24.1 jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā /
MBh, 9, 53, 16.2 hemadaṇḍadharo rājan kamaṇḍaludharastathā //
MBh, 12, 47, 51.2 kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ //
MBh, 12, 308, 47.1 kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ /
MBh, 12, 311, 19.2 dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho //
MBh, 12, 326, 9.1 vedīṃ kamaṇḍaluṃ darbhānmaṇirūpān athopalān /
MBh, 13, 17, 42.1 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān /
MBh, 13, 17, 44.2 sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ //
MBh, 14, 45, 20.2 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum //
MBh, 15, 34, 13.2 kamaṇḍalūṃstathā sthālīḥ piṭharāṇi ca bhārata //
Manusmṛti
ManuS, 2, 64.1 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /
ManuS, 4, 36.1 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum /
Rāmāyaṇa
Rām, Ār, 44, 3.2 vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū /
Rām, Utt, 25, 4.1 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam /
Agnipurāṇa
AgniPur, 3, 11.2 bibhrat kamaṇḍaluṃ pūrṇam amṛtena samutthitaḥ //
Amarakośa
AKośa, 2, 453.2 astrī kamaṇḍaluḥ kuṇḍī vratināmāsanaṃ bṛsī //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 64.2 kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt //
BKŚS, 12, 51.2 vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum //
Divyāvadāna
Divyāv, 1, 322.0 śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 376.0 sa kathayati bhagini sacennābhiśraddadhāsi tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kūrmapurāṇa
KūPur, 2, 15, 3.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum //
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
KūPur, 2, 28, 30.2 kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam //
Liṅgapurāṇa
LiPur, 1, 65, 66.2 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān //
LiPur, 1, 77, 90.2 akṣamālopavītaṃ ca kuṇḍalaṃ ca kamaṇḍalum //
LiPur, 1, 84, 60.1 brahmaṇaścākṣasūtraṃ ca kamaṇḍalumanuttamam /
LiPur, 1, 98, 66.2 kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ //
Matsyapurāṇa
MPur, 11, 55.1 viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ /
MPur, 61, 36.2 tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ /
MPur, 63, 24.1 haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum /
MPur, 66, 10.2 śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām /
MPur, 94, 5.2 daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 3.0 tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 1, 9, 96.2 bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ //
ViPur, 1, 9, 106.2 kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam //
Viṣṇusmṛti
ViSmṛ, 27, 29.1 mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /
ViSmṛ, 71, 14.1 kamaṇḍaluṃ ca sodakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 133.1 dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ /
YāSmṛ, 3, 58.1 sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 21.2 kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū //
BhāgPur, 11, 17, 23.1 mekhalājinadaṇḍākṣabrahmasūtrakamaṇḍalūn /
Bhāratamañjarī
BhāMañj, 7, 12.1 virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ /
BhāMañj, 13, 1123.2 śukraḥ kamaṇḍaluṃ yasmai dyauśca daṇḍājinaṃ dadau //
Garuḍapurāṇa
GarPur, 1, 45, 31.2 brahmā caturmukho daṇḍī kamaṇḍaluyugānvitaḥ //
GarPur, 1, 96, 38.2 devapradakṣiṇāṃ kuryād yaṣṭimān sakamaṇḍaluḥ //
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 142, 4.2 bibhratkamaṇḍaluṃ pūrṇamamṛtena samutthitaḥ //
Hitopadeśa
Hitop, 2, 91.2 kamaṇḍalūpamo 'mātyas tanutyāgī bahugrahaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 291.2 mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.2 daṇḍaṃ kamaṇḍaluṃ vedaṃ mauñjīṃ ca raśanāṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum /
Skandapurāṇa
SkPur, 4, 10.1 kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā /
SkPur, 9, 2.3 namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 19.1 kamaṇḍaluṃ ca saṃsthāpya sarvatīrtham ayaṃ svakam /
GokPurS, 12, 39.1 gokarṇasthāni tīrthāni snātvā pūrya kamaṇḍalum /
GokPurS, 12, 41.1 tasyopari vicikṣepa bhrāmayitvā kamaṇḍalum /
GokPurS, 12, 41.2 kamaṇḍalos tīrthajalasparśamātrāt tadā nṛpa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 13.2 yāvatkamaṇḍaluṃ vīkṣe śuṣkaṃ tatrāpi tajjalam //
SkPur (Rkh), Revākhaṇḍa, 20, 40.1 jaṭī kamaṇḍaludharo daṇḍī mekhalayā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 43.1 kamaṇḍaludharo devastridaṇḍī jñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 56.1 kamaṇḍaludharaṃ śāntaṃ mekhalākaṭibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 146, 66.1 śrāddhibhyo vastrayugmāni chatropānatkamaṇḍalu /
SkPur (Rkh), Revākhaṇḍa, 176, 6.3 babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 226, 22.3 svarṇadhānyāni vāsāṃsi chatropānatkamaṇḍalum //
Sātvatatantra
SātT, 5, 20.2 akṣamālāṃ yajñasūtraṃ tathā daṇḍakamaṇḍalum //