Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 1.1 atha kamaṇḍalucaryām upadiśanti //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Kauśikasūtra
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
Vasiṣṭhadharmasūtra
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
Mahābhārata
MBh, 1, 24, 6.8 muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ /
MBh, 6, 17, 24.1 jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā /
MBh, 9, 53, 16.2 hemadaṇḍadharo rājan kamaṇḍaludharastathā //
MBh, 12, 47, 51.2 kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ //
MBh, 13, 17, 42.1 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān /
Rāmāyaṇa
Rām, Utt, 25, 4.1 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 64.2 kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt //
Divyāvadāna
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kūrmapurāṇa
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
KūPur, 2, 28, 30.2 kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam //
Liṅgapurāṇa
LiPur, 1, 65, 66.2 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān //
LiPur, 1, 98, 66.2 kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ //
Matsyapurāṇa
MPur, 11, 55.1 viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ /
MPur, 66, 10.2 śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 3.0 tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Garuḍapurāṇa
GarPur, 1, 45, 31.2 brahmā caturmukho daṇḍī kamaṇḍaluyugānvitaḥ //
Hitopadeśa
Hitop, 2, 91.2 kamaṇḍalūpamo 'mātyas tanutyāgī bahugrahaḥ /
Skandapurāṇa
SkPur, 9, 2.3 namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 40.1 jaṭī kamaṇḍaludharo daṇḍī mekhalayā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 43.1 kamaṇḍaludharo devastridaṇḍī jñānakovidaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 56.1 kamaṇḍaludharaṃ śāntaṃ mekhalākaṭibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 176, 6.3 babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām //