Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //