Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 13, 1.1 vājasya mā prasavenodgrābheṇod agrabhīt /
TS, 1, 3, 1, 2.3 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha /
TS, 1, 3, 6, 1.8 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha /
TS, 1, 5, 5, 12.1 ud agne śucayas tava śukrā bhrājanta īrate /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 12, 2.1 ud u tyam /
TS, 2, 2, 12, 24.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
TS, 5, 1, 5, 27.1 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti //
TS, 5, 1, 8, 66.1 ud vayaṃ tamasas parīti āha //
TS, 5, 1, 10, 21.1 saṃśitam me brahmod eṣām bāhū atiram iti uttame audumbarī vācayati //
TS, 5, 1, 11, 5.1 etā u vaḥ subhagā viśvarūpā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
TS, 5, 2, 1, 3.10 ud uttamaṃ varuṇa pāśam asmad ity āha /
TS, 5, 2, 2, 8.1 ud u tvā viśve devā ity āha //
TS, 5, 4, 6, 1.0 ud enam uttarāṃ nayeti samidha ādadhāti //
TS, 5, 4, 6, 9.0 ud u tvā viśve devā ity āha //
TS, 5, 4, 7, 5.0 pṛthivyā aham ud antarikṣam āruham ity āha //
TS, 6, 1, 11, 7.0 ud āyuṣā svāyuṣety āha //
TS, 6, 1, 11, 37.0 ud u tyaṃ jātavedasam iti sauryarcā kṛṣṇājinam pratyānahyati rakṣasām apahatyai //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 3, 2, 3.2 ut patnīm ānayanti /
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 10, 21.0 parā sthālīr asyanty udvāyavyāni haranti //
TS, 6, 5, 10, 22.0 tasmāt striyaṃ jātām parāsyanty ut pumāṃsaṃ haranti //