Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Aṣṭādhyāyī

Atharvaveda (Śaunaka)
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 6.6 uror ā no deva riṣas pāhi /
MS, 2, 13, 11, 1.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 48.3 pururāvṇo deva riṣas pāhi //
VSM, 8, 27.2 ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtaṃ pururāvṇo deva riṣas pāhi /
Ṛgveda
ṚV, 1, 41, 2.1 yam bāhuteva piprati pānti martyaṃ riṣaḥ /
ṚV, 1, 98, 2.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 35, 6.1 aśvasyātra janimāsya ca svar druho riṣaḥ saṃpṛcaḥ pāhi sūrīn /
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 5, 52, 4.2 viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ //
ṚV, 5, 67, 3.2 vratā padeva saścire pānti martyaṃ riṣaḥ //
ṚV, 6, 24, 10.1 sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ /
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 48.0 tīṣasahalubharuṣariṣaḥ //