Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Agnipurāṇa
Daśakumāracarita
Kāvyālaṃkāra
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasendracintāmaṇi
Sarvāṅgasundarā
Śivasūtravārtika
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 50.1 samavāyo 'pṛthagbhāvo bhūmyādīnāṃ guṇairmataḥ /
Mahābhārata
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
MBh, 12, 224, 63.1 apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca /
MBh, 12, 230, 8.1 apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca /
MBh, 12, 294, 5.2 sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha //
Manusmṛti
ManuS, 7, 97.2 rājñā ca sarvayodhebhyo dātavyam apṛthagjitam //
Nyāyasūtra
NyāSū, 4, 2, 28.0 tadāśrayatvādapṛthaggrahaṇam //
Agnipurāṇa
AgniPur, 18, 23.1 apṛthagdharmacaraṇās te tapyanta mahattapaḥ /
Daśakumāracarita
DKCar, 2, 4, 47.0 nandinī raṅgapatākendrasenā cāpṛthagbhūtā //
Kāvyālaṃkāra
KāvyAl, 5, 50.2 apṛthakkṛtasādhyo'pi hetuścātra pratīyate //
Liṅgapurāṇa
LiPur, 1, 75, 24.2 pṛthaktvaṃ cāpṛthaktvaṃ ca śaṅkarasyeti cāpare //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 46.2 bhūtāni cātmany apṛthagdidṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum //
BhāgPur, 11, 17, 32.2 apṛthagdhīr upāsīta brahmavarcasvy akalmaṣaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 12.1 apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 6.0 ityanye apṛthaktvaṃ pitṛjāśceti tantre //
Rasendracintāmaṇi
RCint, 8, 170.1 bandhaṃ gṛhṇāti yathā madhvapṛthaktvena paṅkamaviśiṃṣat /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 14.0 yatkāraṇam apṛthag bhavati tatsamavāyikāraṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 2.0 aham ity apṛthaktvena pativat pratibhāsanāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 40.0 ato 'kārahakārābhyām aham ity apṛthaktayā //
ŚSūtraV zu ŚSūtra, 3, 2.1, 6.0 anayor apṛthagbhāvāj jñānī jñāne prakāśate //
Sātvatatantra
SātT, 3, 41.1 yathā bhānoḥ prakāśasya maṇḍalasyāpṛthaksthitiḥ /