Occurrences

Carakasaṃhitā
Mahābhārata
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrasāra
Tantrāloka

Carakasaṃhitā
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 5, 3.2 āhāramātrā punaragnibalāpekṣiṇī //
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 9, 20.2 pātrāpekṣīṇyataḥ prajñāṃ cikitsārthaṃ viśodhayet //
Ca, Sū., 11, 44.0 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau //
Ca, Sū., 16, 25.2 mātrākālabalāpekṣī smaran pūrvam anukramam //
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Śār., 5, 7.4 tatra saṃyogāpekṣī lokaśabdaḥ /
Ca, Cik., 3, 156.2 tataḥ sātmyabalāpekṣī bhojayejjīrṇatarpaṇam //
Ca, Cik., 3, 286.1 jvarān doṣakramāpekṣī yathoktairauṣadhairjayet /
Ca, Cik., 3, 344.2 jvarakriyākramāpekṣī kuryāttattaccikitsitam //
Ca, Cik., 5, 35.2 bhiṣagagnibalāpekṣī sarpiṣā tailvakena vā //
Ca, Cik., 1, 3, 20.1 prātaḥ prātarbalāpekṣī sātmyaṃ jīrṇe ca bhojanam /
Ca, Cik., 2, 4, 9.2 balāpekṣī prayuñjīta śukrāpatyavivardhanān //
Ca, Cik., 2, 4, 45.2 dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā //
Mahābhārata
MBh, 7, 77, 35.1 ityuktvā sainikān sarvāñ jayāpekṣī narādhipaḥ /
MBh, 7, 85, 40.2 kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam //
MBh, 12, 56, 29.2 nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ //
MBh, 12, 89, 4.2 vatsāpekṣī duheccaiva stanāṃśca na vikuṭṭayet //
MBh, 12, 287, 8.1 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati /
Yogasūtra
YS, 4, 16.1 taduparāgāpekṣitvāccittasya vastu jñātājñātam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 134.2 nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān //
Kumārasaṃbhava
KumSaṃ, 2, 39.1 tatkṛtānugrahāpekṣī taṃ muhur dūtahāritaiḥ /
KumSaṃ, 3, 1.2 prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu //
Kāmasūtra
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 5, 14.3 kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate /
Matsyapurāṇa
MPur, 141, 10.2 tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate //
Nāṭyaśāstra
NāṭŚ, 1, 106.2 karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 9.0 akarmāpekṣitvaṃ cāsyāta eva siddham //
Suśrutasaṃhitā
Su, Sū., 45, 26.2 balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 2.0 jñānasya samavāyikāraṇāpekṣitvaṃ kāryatvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 1.0 svāśrayasaṃyogāpekṣitvāt prayatnasya kriyārambhe ātmahastasaṃyogaḥ karmaṇaḥ kāraṇam //
Garuḍapurāṇa
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
Kathāsaritsāgara
KSS, 3, 2, 86.1 udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
KSS, 4, 3, 11.2 tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 3.1 īśavidyādyapekṣitvāt sahakāri taducyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 3.0 anyathā kumbhakārasyāpi sūtradaṇḍādyapekṣitvāt sahakāritvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
Tantrāloka
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /