Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Viṣṇupurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 16.0 athaināni samparigṛhyāntarvedy āsādayati bhūr bhuvaḥ suvar ity etābhir vyāhṛtībhiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 5, 3.3 bhuva iti bāhū /
BĀU, 5, 5, 4.3 bhuva iti bāhū /
Chāndogyopaniṣad
ChU, 4, 17, 3.4 bhuvar iti yajurbhyaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
Gopathabrāhmaṇa
GB, 1, 1, 6, 13.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti //
GB, 1, 1, 6, 14.0 bhūr ity ṛgvedād bhuva iti yajurvedāt svar iti sāmavedāt //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 27, 27.0 eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
JUB, 4, 5, 5.2 bhūr bhuvaḥ svaḥ /
Kauśikasūtra
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 7, 6, 13.0 oṃ bhūr bhuvaḥ svar janad om ity añjalāvudakam āsiñcati //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
Kāṭhakasaṃhitā
KS, 6, 7, 11.0 bhuvar iti //
KS, 8, 4, 49.0 bhūr bhuvas svar iti //
KS, 8, 4, 54.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 55.0 bhūr bhuvar iti //
KS, 8, 4, 58.0 bhūr bhuvas svar iti //
KS, 8, 4, 67.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 68.0 bhūr bhuvar iti //
KS, 8, 4, 77.0 bhūr bhuvas svar iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 6, 5, 27.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 32.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
MS, 1, 6, 5, 37.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 5, 45.0 bhuvaḥ svar iti puraḥ //
MS, 1, 8, 5, 1.0 bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 6, 54.0 bhūr bhuvaḥ svariti purastāddhotor vadet //
MS, 1, 8, 7, 17.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 25.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
Taittirīyasaṃhitā
TS, 5, 2, 10, 30.1 ayam puro bhuva iti purastād upadadhāti //
Taittirīyopaniṣad
TU, 1, 6, 1.3 yatrāsau keśānto vivartate vyapohya śīrṣakapāle bhūrityagnau pratitiṣṭhati bhuva iti vāyau //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 2, 2, 10.0 bhūr bhuvaḥ svar ity asyāñjalāv añjalīṃs trīn āsicya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 7.6 bhuvar iti yajurbhyo 'kṣarat /
Viṣṇupurāṇa
ViPur, 3, 3, 23.1 praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate /
ViPur, 6, 3, 26.1 bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ /
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
Haribhaktivilāsa
HBhVil, 3, 303.4 bhuvar devāṃs tarpayāmi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //