Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī

Atharvaveda (Paippalāda)
AVP, 4, 29, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
AVP, 5, 27, 8.2 tan naḥ parṣad ati dviṣo 'gne vaiśvānara dyumat //
AVP, 10, 1, 12.2 sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvahā //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 10.3 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 5.3 atigāhemahi dviṣa iti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 5.4 atigāhemahi dviṣaḥ /
HirGS, 1, 29, 2.6 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 92, 7.0 viśvā apa dviṣo jahīti //
JB, 1, 92, 8.0 viśvā evaitena dviṣo 'pahate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 2.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
Pañcaviṃśabrāhmaṇa
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
Vaitānasūtra
VaitS, 4, 3, 19.1 bhinddhi viśvā apa dviṣa ity anurūpam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 29.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
Vārāhagṛhyasūtra
VārGS, 1, 24.2 atigāhemahi dviṣam //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
Ṛgveda
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 97, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 2, 7, 2.2 parṣi tasyā uta dviṣaḥ //
ṚV, 2, 7, 3.2 ati gāhemahi dviṣaḥ //
ṚV, 5, 25, 1.2 rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ //
ṚV, 5, 25, 9.2 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ //
ṚV, 6, 2, 4.2 ūtī ṣa bṛhato divo dviṣo aṃho na tarati //
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 45, 6.1 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ /
ṚV, 6, 51, 16.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
ṚV, 6, 61, 9.1 sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī /
ṚV, 6, 68, 5.2 iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān //
ṚV, 7, 59, 2.1 yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ /
ṚV, 8, 11, 3.1 sa tvam asmad apa dviṣo yuyodhi jātavedaḥ /
ṚV, 8, 13, 21.2 yena viśvā ati dviṣo atārima //
ṚV, 8, 16, 11.2 indro viśvā ati dviṣaḥ //
ṚV, 8, 26, 5.2 yuvaṃ hi rudrā parṣatho ati dviṣaḥ //
ṚV, 8, 43, 23.2 agne ghnantam apa dviṣaḥ //
ṚV, 8, 43, 26.1 ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṃsi viśvahā /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 45, 40.1 bhinddhi viśvā apa dviṣaḥ paribādho jahī mṛdhaḥ /
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 69, 14.1 atīd u śakra ohata indro viśvā ati dviṣaḥ /
ṚV, 8, 71, 1.2 uta dviṣo martyasya //
ṚV, 8, 79, 9.2 rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha //
ṚV, 9, 8, 7.1 maghona ā pavasva no jahi viśvā apa dviṣaḥ /
ṚV, 9, 13, 8.2 viśvā apa dviṣo jahi //
ṚV, 9, 61, 28.2 viśvā apa dviṣo jahi //
ṚV, 9, 63, 26.2 ghnanto viśvā apa dviṣaḥ //
ṚV, 10, 24, 3.2 indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 126, 1.2 sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ //
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 126, 3.2 nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ //
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 126, 6.2 ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ //
ṚV, 10, 126, 7.2 śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 131.0 dviṣo 'mitre //