Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 4, 4.0 pratnam iti pūrvaṃ karmābhivadati //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 6, 3, 9.2 pratnāni pāti kāvyaḥ //
AVPr, 6, 3, 10.2 pratnāni pāti kāvyaḥ //
AVPr, 6, 9, 2.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
Atharvaveda (Śaunaka)
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 6, 136, 2.1 dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi //
AVŚ, 18, 3, 21.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśaśānāḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 12.0 asya pratnām anu dyutam iti śukrāya //
Jaiminīyabrāhmaṇa
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 303, 4.0 svargo lokaḥ pratnaḥ //
Kauśikasūtra
KauśS, 5, 10, 25.0 pratno hīti pāpanakṣatre jātāya mūlena //
Kāṭhakasaṃhitā
KS, 7, 4, 7.0 asya pratnām anu dyutam iti //
KS, 7, 4, 8.0 devā vai pratnam //
KS, 7, 5, 42.0 asya pratnām anu dyutam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 7.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 8.1 atho devā vai pratnam /
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 2, 7, 5, 2.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
MS, 2, 7, 7, 4.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
MS, 2, 13, 22, 1.2 pratnaṃ sadhastham anupaśyamānā ā tantum agnir divyaṃ tatāna //
Taittirīyasaṃhitā
TS, 1, 5, 5, 2.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
TS, 1, 5, 7, 7.1 asya pratnām anu dyutam iti āha //
TS, 1, 5, 7, 8.1 suvargo vai lokaḥ pratnaḥ //
TS, 2, 2, 12, 2.3 sa pratnavan navīyasāgne dyumnena saṃyatā /
TS, 5, 1, 5, 100.1 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadad iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 16.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
VSM, 11, 48.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
VSM, 11, 70.1 drvanna sarpirāsutiḥ pratno hotā vareṇyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
Ṛgveda
ṚV, 1, 30, 9.1 anu pratnasyaukaso huve tuvipratiṃ naram /
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 61, 2.2 indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta //
ṚV, 1, 87, 5.1 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā /
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 117, 1.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 2, 7, 6.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
ṚV, 3, 9, 8.2 āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata //
ṚV, 3, 31, 10.1 saṃpaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ /
ṚV, 3, 38, 9.1 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam /
ṚV, 3, 42, 9.1 tvāṃ sutasya pītaye pratnam indra havāmahe /
ṚV, 3, 58, 1.1 dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ /
ṚV, 4, 2, 16.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ /
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 6, 16, 21.1 sa pratnavan navīyasāgne dyumnena saṃyatā /
ṚV, 6, 17, 7.2 adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya //
ṚV, 6, 18, 5.1 tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ /
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 21, 6.1 tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ /
ṚV, 6, 21, 7.2 tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva //
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 45, 19.1 pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 6, 62, 5.1 tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse /
ṚV, 6, 65, 6.1 ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni /
ṚV, 8, 6, 11.1 aham pratnena manmanā giraḥ śumbhāmi kaṇvavat /
ṚV, 8, 6, 30.1 ād it pratnasya retaso jyotiṣ paśyanti vāsaram /
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 8, 13, 7.1 pratnavaj janayā giraḥ śṛṇudhī jaritur havam /
ṚV, 8, 13, 20.1 tad id rudrasya cetati yahvam pratneṣu dhāmasu /
ṚV, 8, 13, 24.1 tam īmahe puruṣṭutaṃ yahvam pratnābhir ūtibhiḥ /
ṚV, 8, 23, 20.2 viśām agnim ajaram pratnam īḍyam //
ṚV, 8, 23, 25.2 viprā agnim avase pratnam īᄆate //
ṚV, 8, 44, 7.1 pratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum /
ṚV, 8, 44, 12.1 agniḥ pratnena manmanā śumbhānas tanvaṃ svām /
ṚV, 8, 69, 18.1 anu pratnasyaukasaḥ priyamedhāsa eṣām /
ṚV, 8, 76, 6.1 indram pratnena manmanā marutvantaṃ havāmahe /
ṚV, 8, 95, 5.2 cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm //
ṚV, 9, 3, 9.1 eṣa pratnena janmanā devo devebhyaḥ sutaḥ /
ṚV, 9, 6, 8.2 pratnaṃ ni pāti kāvyam //
ṚV, 9, 9, 8.2 pratnavad rocayā rucaḥ //
ṚV, 9, 10, 6.1 apa dvārā matīnām pratnā ṛṇvanti kāravaḥ /
ṚV, 9, 23, 2.1 anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ /
ṚV, 9, 42, 2.1 eṣa pratnena manmanā devo devebhyas pari /
ṚV, 9, 42, 4.1 duhānaḥ pratnam it payaḥ pavitre pari ṣicyate /
ṚV, 9, 49, 5.2 pratnavad rocayan rucaḥ //
ṚV, 9, 52, 2.1 tava pratnebhir adhvabhir avyo vāre pari priyaḥ /
ṚV, 9, 54, 1.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 73, 6.1 pratnān mānād adhy ā ye samasvarañchlokayantrāso rabhasasya mantavaḥ /
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 91, 5.1 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ /
ṚV, 9, 97, 47.1 eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ /
ṚV, 9, 98, 11.1 te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran /
ṚV, 9, 107, 5.1 duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat /
ṚV, 10, 3, 6.2 pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā //
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 7, 5.1 dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram /
ṚV, 10, 55, 2.2 pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca //
ṚV, 10, 88, 13.2 nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam //
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 5.2 tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 111.0 pratnapūrvaviśvemāt thāl chandasi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 2.0 agniḥ pratnena somagīrbhir ity amāvāsyāyāṃ vṛdhanvantau //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //