Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 6, 9, 2.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
Atharvaveda (Śaunaka)
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
Jaiminīyabrāhmaṇa
JB, 1, 303, 4.0 svargo lokaḥ pratnaḥ //
Kauśikasūtra
KauśS, 5, 10, 25.0 pratno hīti pāpanakṣatre jātāya mūlena //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 4.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 7, 8.1 suvargo vai lokaḥ pratnaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 70.1 drvanna sarpirāsutiḥ pratno hotā vareṇyaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
Ṛgveda
ṚV, 1, 117, 1.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
ṚV, 2, 7, 6.1 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 8, 11, 10.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /