Occurrences

Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī

Taittirīyasaṃhitā
TS, 2, 2, 12, 2.3 sa pratnavan navīyasāgne dyumnena saṃyatā /
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
Ṛgveda
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 6, 16, 21.1 sa pratnavan navīyasāgne dyumnena saṃyatā /
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 65, 6.1 ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni /
ṚV, 8, 13, 7.1 pratnavaj janayā giraḥ śṛṇudhī jaritur havam /
ṚV, 9, 9, 8.2 pratnavad rocayā rucaḥ //
ṚV, 9, 49, 5.2 pratnavad rocayan rucaḥ //
ṚV, 9, 91, 5.1 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 111.0 pratnapūrvaviśvemāt thāl chandasi //