Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 51, 2.2 indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat //
ṚV, 1, 64, 11.2 makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 126, 4.2 madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ //
ṚV, 1, 140, 3.2 prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ //
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 5, 54, 1.1 pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute /
ṚV, 5, 54, 3.1 vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ /
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 8, 1, 21.2 viśveṣāṃ tarutāram madacyutam made hi ṣmā dadāti naḥ //
ṚV, 8, 7, 13.1 ā no rayim madacyutam purukṣuṃ viśvadhāyasam /
ṚV, 8, 22, 16.1 manojavasā vṛṣaṇā madacyutā makṣuṃgamābhir ūtibhiḥ /
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 35, 19.1 atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 21.1 raśmīṃr iva yacchatam adhvarāṁ upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 74, 13.1 ahaṃ huvāna ārkṣe śrutarvaṇi madacyuti /
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 9, 12, 3.1 madacyut kṣeti sādane sindhor ūrmā vipaścit /
ṚV, 9, 32, 1.1 pra somāso madacyutaḥ śravase no maghonaḥ /
ṚV, 9, 53, 4.1 taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam /
ṚV, 9, 79, 2.1 pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi /
ṚV, 9, 108, 11.1 etam u tyam madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ /
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //