Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 75, 1.2 sapatnasāha ṛṣabho janāṣāḍ ugraś cettā pañca kṛṣṭīr vi rāja //
AVP, 1, 75, 4.2 ihaivaidhi grāmapatir janāṣāḍ viśvair devair gupito rakṣamāṇaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 4, 3, 21.0 athainaṃ visrasyāhutiṣāhaṃ kṛtvādhvarāhutibhir abhijuhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 10, 23.0 indrāyābhimātiṣāhā ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
Ṛgveda
ṚV, 2, 21, 2.2 tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 6.1 grīṣme pañcatapā vīro varṣāsvāsāraṣāṇ muniḥ /
BhāgPur, 11, 18, 4.1 grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale /