Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kirātārjunīya

Atharvaprāyaścittāni
AVPr, 4, 3, 4.0 agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt //
AVPr, 5, 2, 14.2 samūḍham asya pāṃsure //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.1 namas te pravato napād yatas tapaḥ samūhasi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate /
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate /
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 15, 1.3 pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 8, 1, 27.0 tasya samūḍhāt prathamasyāhno bahiṣpavamānam //
DrāhŚS, 8, 1, 28.0 samūḍhameke rathantarabṛhatpṛṣṭham //
DrāhŚS, 8, 1, 32.0 bṛhaduttamaṃ samūḍhe //
DrāhŚS, 8, 1, 35.0 upottamaṃ samūḍhe //
DrāhŚS, 8, 2, 4.0 upottamaṃ samūḍhe //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Khādiragṛhyasūtra
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
Kāṭhakasaṃhitā
KS, 12, 1, 56.0 samūhati //
KS, 12, 1, 57.0 sajātān evāsmai samūhati //
KS, 12, 1, 71.0 samūhati //
KS, 12, 1, 72.0 paśūn evāsmai samūhati //
KS, 12, 1, 86.0 samūhati //
KS, 12, 1, 87.0 bhūtim evāsmai samūhati //
KS, 21, 4, 56.0 paśūn evāsmai samūhati //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 16.0 taṃ punaḥ samūhet //
MS, 2, 2, 5, 17.0 idam ahaṃ māṃ cāmuṃ ca samūhāmīti //
MS, 2, 2, 5, 21.0 tābhir ātmānaṃ samūhati //
MS, 2, 3, 1, 37.0 atha yat punaḥ samūhati //
MS, 2, 3, 1, 38.0 bhūtyaivainaṃ samūhati //
MS, 2, 3, 1, 48.0 atha yat punaḥ samūhati //
MS, 2, 3, 1, 49.0 grāmeṇaivainaṃ samūhati //
Mānavagṛhyasūtra
MānGS, 1, 4, 6.1 tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣam /
Pañcaviṃśabrāhmaṇa
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
Taittirīyasaṃhitā
TS, 1, 8, 7, 13.1 samūḍhaṃ rakṣaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 3, 2, 2, 1.6 iti samūḍheṣu //
VārŚS, 3, 2, 2, 28.9 devāyate yajeti samūḍheṣv avyūḍhe gāyati //
VārŚS, 3, 2, 2, 39.1 samūḍhaṃ ced aindravāyavāgrau prāyaṇīyodayanīyau daśamaṃ cāhaḥ /
VārŚS, 3, 3, 1, 23.0 idam ahaṃ rakṣo 'bhisamūhāmīti samūhyāgnaye puraḥsade svāheti paryāyaiḥ pradakṣiṇaṃ juhoti madhye ca //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
Āpastambaśrautasūtra
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 5, 2, 4, 6.1 atha sārdhaṃ samuhya juhoti /
Ṛgveda
ṚV, 1, 131, 3.2 yad gavyantā dvā janā svar yantā samūhasi /
Ṛgvedakhilāni
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
Kirātārjunīya
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /