Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 4.1 pra vā ime sāmnāgur iti /
JUB, 2, 2, 10.1 sa ya evam etām ṛksāmnoḥ prajātiṃ veda pra hainam ṛksāmanī janayataḥ //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 3, 6, 1.1 yo 'sau sāmnaḥ prattiṃ veda pra hāsmai dīyate //
JUB, 3, 6, 4.2 pra ha vā asmai dīyate //
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 20, 9.1 tām āha pra mā vaheti /
JUB, 3, 20, 17.1 tam āha pra mā vaheti //
JUB, 3, 21, 11.1 tam āha pra mā vaheti /
JUB, 3, 21, 15.1 tam āha pra mā vaheti //
JUB, 3, 22, 5.1 tā āha pra mā vahateti /
JUB, 3, 22, 9.1 te āha pra mā vahatam iti //
JUB, 3, 23, 5.1 tān āha pra mā vahateti /
JUB, 3, 23, 9.1 tān āha pra mā vahateti //
JUB, 3, 24, 5.1 tān āha pra mā vahateti /
JUB, 3, 24, 9.1 tam āha pra mā vaheti //
JUB, 3, 25, 5.1 tān āha pra mā vahateti /
JUB, 3, 25, 9.1 tā āha pra mā vahateti //
JUB, 3, 26, 5.1 tam āha pra mā vaheti /
JUB, 3, 26, 9.1 tān āha pra mā vahateti //
JUB, 3, 27, 9.1 tam āha pra mā vaheti /
JUB, 3, 27, 18.1 tam āha pra mā vaheti //
JUB, 3, 28, 2.1 sa ādityam āha pra mā vaheti /
JUB, 4, 3, 3.2 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //