Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 8, 43.0 praiva tṛtīyayā yacchati //
KauṣB, 7, 4, 15.0 propasatsu caranti //
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 8, 1, 18.0 pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya //
KauṣB, 9, 2, 5.0 pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha //
KauṣB, 9, 3, 15.0 pra vāṃ bharan mānuṣā devayanta iti //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 8, 13.0 pra vaḥ śukrāya bhānave bharadhvam iti śukravatī puroḍāśasya //
KauṣB, 12, 8, 14.0 pra kāravo mananā vacyamānā iti haviṣmatī haviṣaḥ //