Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 2, 29.0 prainaṃ paśavo viśanti //
KS, 6, 2, 30.0 pra paśūn viśati ya evaṃ veda //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 5, 58.0 praiva janayati //
KS, 6, 7, 32.0 ud ahaṃ prajayā pra paśubhir bhūyāsam iti //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 38.0 praiva janayati //
KS, 7, 5, 29.0 praivainaṃ yuṅkte //
KS, 7, 9, 47.0 prāhaṃ tam atibhūyāsam iti //
KS, 8, 7, 14.0 pra nūnaṃ brahmaṇaspatir iti //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 35.0 praiva janayati //
KS, 9, 14, 50.0 praiva janayati //
KS, 9, 14, 66.0 praiva janayati //
KS, 10, 7, 63.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate 'ti sadṛśaṃ krāmati //
KS, 11, 2, 58.0 praiva tena vāpayati //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 13, 3, 21.0 pra sahasraṃ paśūn āpnoti //
KS, 13, 10, 10.0 praiva janayati //
KS, 13, 12, 75.0 praiva janayati //
KS, 13, 12, 88.0 praiva janayati //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 6, 5.0 prānyair yacchati //
KS, 19, 8, 27.0 yan na niyutvatī syātām ud vā mādyed yajamānaḥ pra vā patet //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 12, 34.0 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āśiṣam evāśāste //
KS, 19, 12, 34.0 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āśiṣam evāśāste //
KS, 20, 6, 11.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate //
KS, 21, 2, 5.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate prati pāpīyāṃsaṃ nudate //
KS, 21, 4, 48.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate //