Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 1, 27.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 8, 11.0 pra yaccha parśum iti darbhalavanaṃ prayacchati //
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
KauśS, 3, 5, 9.1 kravyādaṃ nāḍī pra viveśāgniṃ prajābhāṅgirato māyayaitau /
KauśS, 3, 5, 9.2 āvāṃ devī juṣāṇe ghṛtācī imam annādyāya pra viśataṃ svāhā iti //
KauśS, 4, 7, 4.0 prāgnaye preta upadadhīta //
KauśS, 4, 7, 4.0 prāgnaye preta upadadhīta //
KauśS, 4, 10, 20.0 jāmyai pra yad eta ity āgamakṛśaram //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
KauśS, 7, 5, 18.0 pārthivasya mā pra gāmeti catasraḥ sarvāṇyapiyanti //
KauśS, 8, 2, 38.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 8, 5, 9.0 pra pada iti padaḥ prakṣālayantam //
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 10, 1, 23.0 pra tvā muñcāmīti veṣṭaṃ vicṛtati //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 10, 3, 13.0 pra budhyasveti suptāṃ prabodhayet //
KauśS, 11, 1, 32.0 pra cyavasveti triḥ saṃhāpayati yāvatkṛtvaś cotthāpayati //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 3, 6.1 mā pra gāmeti japanta udakānte vyapādye japanti //
KauśS, 11, 3, 40.1 ā pra cyavethām iti gāvāv upayacchati //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 12, 3, 14.3 pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
KauśS, 13, 15, 2.8 pra stomam urvarīṇāṃ śaśayānām astāviṣam /
KauśS, 13, 15, 2.10 ariṣṭo asya vastā prendra vāsa utodira //
KauśS, 13, 22, 2.2 tasmānmām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /
KauśS, 13, 25, 4.2 pra ṇa āyūṃṣi tāriṣat /
KauśS, 13, 35, 11.1 pra haiva varṣati //
KauśS, 13, 36, 2.2 tasmān mām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /