Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 135, 1.1 stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate /
ṚV, 1, 135, 1.1 stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate /
ṚV, 1, 135, 4.1 ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye /
ṚV, 2, 41, 1.2 niyutvān somapītaye //
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 3.1 śukrasyādya gavāśira indravāyū niyutvataḥ /
ṚV, 3, 49, 4.1 dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān /
ṚV, 4, 46, 2.1 śatenā no abhiṣṭibhir niyutvāṁ indrasārathiḥ /
ṚV, 4, 47, 1.2 ā yāhi somapītaye spārho deva niyutvatā //
ṚV, 4, 47, 3.2 niyutvantā na ūtaya ā yātaṃ somapītaye //
ṚV, 4, 48, 2.1 niryuvāṇo aśastīr niyutvāṁ indrasārathiḥ /
ṚV, 5, 54, 8.1 niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ /
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 6, 60, 2.2 diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān //
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 8, 93, 20.1 kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat /
ṚV, 8, 101, 10.2 adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram //
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //