Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
AB, 4, 22, 8.0 vaiśvakarmaṇam ṛṣabhaṃ savanīyasyopālambhyam ālabheran dvirūpam ubhayata etam mahāvratīye 'hani //
Atharvaprāyaścittāni
AVPr, 6, 6, 7.0 savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 37.4 caritanirveśaṃ savanīyaṃ kuryuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 19, 12.0 teṣām evaṃ yatāṃ bārhaspatyo vaiṣuvate savanīyaḥ sampadyate //
BaudhŚS, 16, 19, 15.0 teṣām evaṃ yatām aindrāgno vaiṣuvate savanīyaḥ sampadyate //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 19.0 savanīyasyaiveti dhānaṃjayyaḥ //
DrāhŚS, 13, 3, 20.0 na savanīyasya ca neti śāṇḍilyaḥ //
DrāhŚS, 15, 2, 1.0 savanīyavapāyāṃ hutāyām //
Gopathabrāhmaṇa
GB, 1, 3, 18, 1.0 athātaḥ savanīyasya paśor vibhāgaṃ vyākhyāsyāmaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 18.0 savanīyā apayasyāḥ //
KātyŚS, 10, 7, 16.0 sarvā vā savanīyasaumyabhāvāt //
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 20, 4, 23.0 ekādaśinyau savanīyāḥ paśavo bhavanti //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 5, 10, 10.0 tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinaṃ savanaṃ saṃtiṣṭhate //
PB, 5, 10, 11.0 paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate //
Vaitānasūtra
VaitS, 3, 9, 1.1 savanīyapuroḍāśānām aindrān //
VaitS, 3, 12, 20.1 savanīyahomādi /
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 22.0 mādhyandinīyān savanīyān anu naivāraṃ caruṃ nirvapati bārhaspatyaṃ saptadaśaśarāvam //
VārŚS, 3, 2, 3, 23.1 sauryaṃ śvetam ajaṃ savanīyaṃ tantram upālambham ārabheran //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 7.0 tṛtīyasavanasya sthāne paśunā pracarya savanīyena dvādaśakapālena vaiśvadevena dvādaśakapālena caruṇāgnimāruteneti pracarati //
VārŚS, 3, 2, 5, 28.1 bhūmidundubhiḥ pañcamaḥ paścād āgnīdhrīyasya savanīyasya carmaṇāpihitaḥ //
VārŚS, 3, 3, 2, 4.0 mādhyandinīyān savanīyān anu mārutam ekaviṃśatikapālaṃ nirvapati //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 12.1 savanīyayūṣṇo mṛtyave grahaṃ gṛhṇāti //
ĀpŚS, 20, 9, 13.1 paśukāla āgneyaṃ savanīyaṃ paśum upākaroti /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 3, 8.0 na sūktavāke yajamānasya nāma gṛhṇāti prāksavanīyāt //
ŚāṅkhŚS, 5, 20, 6.0 saumikaṃ savanīye //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //
ŚāṅkhŚS, 15, 1, 23.0 savanīyānāṃ tantraṃ paryagnikaraṇāntam //