Occurrences

Atharvaveda (Paippalāda)
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 109, 3.1 somārudrā dhārayethām asuryaṃ pra vām iṣṭvā varam aśnavātai /
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
Taittirīyasaṃhitā
TS, 2, 1, 11, 5.1 asuryam ṛtāvānaś cayamānā ṛṇāni /
Ṛgveda
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 2, 27, 4.2 dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 3, 38, 7.2 anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin //
ṚV, 4, 42, 2.1 ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta /
ṚV, 5, 10, 2.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ //
ṚV, 5, 66, 2.1 tā hi kṣatram avihrutaṃ samyag asuryam āśāte /
ṚV, 6, 20, 2.1 divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam /
ṚV, 6, 30, 2.1 adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti /
ṚV, 6, 36, 1.2 satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam //
ṚV, 6, 74, 1.1 somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 65, 1.2 yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu //
ṚV, 7, 66, 2.2 asuryāya pramahasā //
ṚV, 8, 25, 3.1 tā mātā viśvavedasāsuryāya pramahasā /