Occurrences

Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 6.1 prāṇāya tveti prācīm upalāṃ prohati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 16.0 yena pūṣā bṛhaspater iti triḥ prāñcaṃ prohaty apracchindan sakṛd yajuṣā dvis tūṣṇīm //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 7.0 savyahastasyānāmikayā sakṛd udakaṃ prohati pretasya nāmakaraṇena //
Jaiminīyabrāhmaṇa
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 77, 9.0 udgātāra udgīthāyādho'dho 'kṣaṃ droṇakalaśaṃ prohanti //
JB, 1, 77, 16.0 antarā cakrau prohati //
JB, 1, 78, 1.0 vasavo vā etam agre prauhan //
JB, 1, 78, 4.0 taṃ rudrāḥ prauhan //
JB, 1, 78, 7.0 tam ādityāḥ prauhan //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 78, 11.0 devāṅgair evainaṃ tat prohati //
JB, 1, 78, 12.0 bṛhaspatir vā etam agre prauhat //
JB, 1, 129, 6.0 tam abhipadya bṛhadrathantarayoḥ prauhan //
JB, 1, 129, 7.0 sa eṣa vajraḥ kṣurapavir bṛhadrathantarayoḥ proḍhaḥ puruṣa eva //
JB, 1, 352, 12.0 yajñāyajñīyam anuṣṭupsu prohanti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
Kāṭhakasaṃhitā
KS, 12, 3, 27.0 indro vai vṛtraṃ hatvā taṃ śave mānave prauhat //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 4.0 yad āha vānaspatya iti satyenaivainaṃ tat prohati //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 9, 2, 10.0 ūrdhvasadmanam api śarvarīṣu prohanti //
PB, 9, 5, 9.0 yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 15.1 agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
VSM, 2, 15.3 indrāgnyor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //