Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 9.1 athaināny aṅgārair adhyūhati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BhārŚS, 1, 26, 9.1 saṃ brahmaṇā pṛcyasveti vedena puroḍāśe sāṅgāraṃ bhasmādhyūhati //
Jaiminīyabrāhmaṇa
JB, 1, 79, 3.0 droṇakalaśam adhyūhatīdam ahaṃ māṃ brahmavarcase 'dhyūhāmīti //
JB, 1, 79, 3.0 droṇakalaśam adhyūhatīdam ahaṃ māṃ brahmavarcase 'dhyūhāmīti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 86, 9.0 yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti //
JB, 1, 135, 5.0 dvipādam eva tad aṣṭāśapheṣu paśuṣv adhyūhati //
JB, 1, 198, 13.0 kanīyāṃsi chandāṃsi jyāyaḥsu chandassv adhyūhanti //
JB, 1, 198, 15.0 tasmāj jyāyaḥsu chandassv adhyūhanti //
JB, 1, 213, 17.0 dvipadam eva tac catuṣpātsu paśuṣv adhyūhati //
JB, 1, 243, 7.0 sa ha sa yajamāna evaitasyāṃ sampady adhyūḍhaḥ //
JB, 1, 252, 6.0 tayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 252, 13.0 etayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 254, 59.0 adhyūḍhaṃ vā etad anyeṣv aṅgeṣu yacchiraḥ //
JB, 1, 254, 60.0 adhyūḍham anyeṣu stotreṣu yajñāyajñīyam //
JB, 1, 254, 61.0 adhyūḍho 'nyeṣu sveṣu bhavati ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 9, 6.0 teṣu droṇakalaśam adhyūhatīdam ahaṃ mā brahmavarcase 'dhyūhāmi yajamānaṃ svarge loka iti //
JaimŚS, 9, 6.0 teṣu droṇakalaśam adhyūhatīdam ahaṃ mā brahmavarcase 'dhyūhāmi yajamānaṃ svarge loka iti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 7, 7.0 tenaiva tatsalokatāyāṃ yajamānam adhyūhati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 6.0 idam aham amuṃ yajamānaṃ paśuṣv adhyūhāmi paśuṣu ca māṃ brahmavarcase ca //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
Taittirīyabrāhmaṇa
TB, 2, 1, 10, 3.6 śaro'ṅgārā adhyūhante /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 2, 1, 6, 25.0 yās te agne sūrye ruca iti vāmabhṛtaṃ hiraṇyaśakalāv adhyūhya //
VārŚS, 3, 3, 2, 46.0 mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati //
VārŚS, 3, 4, 3, 28.1 jīmūtasyeveti varmādhyūhate //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 1.7 śaro 'ṅgārā adhyūhante tato nīlopakāśo 'rcir udeti brahmaṇi hutaṃ bhavati //
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 20, 16, 4.0 jīmūtasyeveti kavacam adhyūhate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 9.1 athāṅgāramadhyūhati /
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 5, 3, 20.1 athottarāṃ juhūmadhyūhati /
ŚBM, 1, 5, 3, 20.2 yajamānam evaitad dviṣati bhrātṛvye 'dhyūhaty attāramādye 'dhyūhati tasmāduttarāṃ juhūmadhyūhati //
ŚBM, 1, 5, 3, 20.2 yajamānam evaitad dviṣati bhrātṛvye 'dhyūhaty attāramādye 'dhyūhati tasmāduttarāṃ juhūmadhyūhati //
ŚBM, 1, 5, 3, 20.2 yajamānam evaitad dviṣati bhrātṛvye 'dhyūhaty attāramādye 'dhyūhati tasmāduttarāṃ juhūmadhyūhati //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //