Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 11, 11.6 idaṃ covāca vacanaṃ rurum apratimaujasam /
MBh, 1, 14, 7.2 harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau //
MBh, 1, 57, 16.2 indramāleti vikhyātaṃ dhanyam apratimaṃ mahat /
MBh, 1, 61, 85.1 aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi /
MBh, 1, 64, 16.2 taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat /
MBh, 1, 76, 6.2 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām /
MBh, 1, 88, 19.2 rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā /
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 1, 89, 51.9 pratīpaḥ prathitasteṣāṃ babhūvāpratimo bhuvi /
MBh, 1, 102, 20.6 sutāṃ ca madrarājasya rūpeṇāpratimāṃ bhuvi //
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 109, 26.1 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ /
MBh, 1, 115, 17.1 nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi /
MBh, 1, 120, 8.2 loke 'pratimasaṃsthānām utphullanayano 'bhavat //
MBh, 1, 122, 47.9 aindrim apratimaṃ droṇa upadeśeṣvamanyata /
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 138, 22.3 imau nīlotpalaśyāmau nareṣvapratimau bhuvi //
MBh, 1, 139, 13.2 rākṣasī kāmayāmāsa rūpeṇāpratimaṃ bhuvi /
MBh, 1, 155, 24.2 ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat //
MBh, 1, 160, 22.2 mamāra rājñaḥ kaunteya girāvapratimo hayaḥ //
MBh, 1, 181, 13.1 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi /
MBh, 1, 189, 46.4 saiva nāᄆāyanī bhūtvā rūpeṇāpratimā bhuvi /
MBh, 1, 199, 14.7 patākocchritamālyaṃ ca puram apratimaṃ babhau /
MBh, 1, 203, 14.2 triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat //
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 3, 24.2 āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ /
MBh, 2, 3, 27.1 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ /
MBh, 2, 16, 29.2 rājñe dadāvapratimaṃ putrasaṃprāptikārakam //
MBh, 2, 49, 6.1 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ /
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 27, 16.1 brahmaṇyanupamā dṛṣṭiḥ kṣātram apratimaṃ balam /
MBh, 3, 39, 5.2 bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila /
MBh, 3, 40, 52.2 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te /
MBh, 3, 50, 14.1 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi /
MBh, 3, 65, 7.1 mandaprakhyāyamānena rūpeṇāpratimena tām /
MBh, 3, 89, 10.1 tad astram āptaṃ pārthena rudrād apratimaṃ mahat /
MBh, 3, 105, 2.1 ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ /
MBh, 3, 120, 16.2 āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe //
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 3, 148, 3.3 rūpam apratimaṃ vīra tad icchāmi nirīkṣitum //
MBh, 3, 150, 17.1 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi /
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 165, 2.3 aprameyo 'pradhṛṣyaśca yuddheṣvapratimastathā //
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 173, 15.2 yathaiva kṛṣṇo 'pratimo balena tathaiva rājan sa śinipravīraḥ //
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 194, 3.1 dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi /
MBh, 3, 208, 3.1 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat /
MBh, 3, 209, 4.1 śaṃyor apratimā bhāryā satyā satyā ca dharmajā /
MBh, 3, 258, 1.2 prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha /
MBh, 3, 259, 7.2 kumbhakarṇadaśagrīvau balenāpratimau bhuvi //
MBh, 3, 274, 27.1 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam /
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 3, 290, 13.2 vīryeṇāpratimo loke kavacī kuṇḍalīti ca //
MBh, 3, 298, 21.1 tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat /
MBh, 4, 18, 15.1 yaṃ sma rājasahasrāṇi tejasāpratimāni vai /
MBh, 4, 21, 41.1 pūrvāgataṃ tatastatra bhīmam apratimaujasam /
MBh, 4, 23, 26.2 tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi //
MBh, 4, 52, 7.2 tūrṇaṃ śarasahasreṇa pārtham apratimaujasam /
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 49, 41.1 yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ /
MBh, 5, 136, 16.1 āśvineyau naravyāghrau rūpeṇāpratimau bhuvi /
MBh, 5, 170, 9.2 rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā /
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, 45, 36.2 śalyo nivārayāmāsa vegam apratimaṃ raṇe //
MBh, 6, 50, 25.1 carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha /
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 102, 74.2 nirīkṣituṃ na śekuste bhīṣmam apratimaṃ raṇe /
MBh, 7, 1, 1.2 tam apratimasattvaujobalavīryaparākramam /
MBh, 7, 4, 14.1 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat /
MBh, 7, 51, 5.1 vayaṃ tvapratimaṃ vīrye sarve saubhadram ātmajam /
MBh, 7, 56, 1.2 tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ /
MBh, 7, 80, 18.2 sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām //
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 8, 5, 10.3 vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ //
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 8, 26, 41.1 sa śalyam ābhāṣya jagāda vākyaṃ pārthasya karmāpratimaṃ ca dṛṣṭvā /
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 57, 47.2 anantavīryeṇa ca keśavena nārāyaṇenāpratimena guptam //
MBh, 8, 63, 24.2 parivavrur mahātmānaṃ pārtham apratimaṃ yudhi //
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 9, 5, 16.1 tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 34, 32.2 yayau krameṇāpratimaprabhāvas tataḥ kurukṣetram udāravṛttaḥ //
MBh, 9, 34, 42.1 tāstu sarvā viśālākṣyo rūpeṇāpratimā bhuvi /
MBh, 9, 47, 2.1 bharadvājasya duhitā rūpeṇāpratimā bhuvi /
MBh, 10, 12, 31.1 tenāpyetanmahad divyaṃ cakram apratimaṃ mama /
MBh, 11, 23, 20.2 eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi //
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 30, 15.1 tasyāstathopacāreṇa rūpeṇāpratimena ca /
MBh, 12, 38, 44.1 tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi /
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
MBh, 12, 163, 19.1 rājadharmeti vikhyāto babhūvāpratimo bhuvi /
MBh, 12, 221, 12.3 bhābhir apratimaṃ bhāti trailokyam avabhāsayat //
MBh, 12, 320, 8.1 sa śṛṅge 'pratime divye himavanmerusaṃbhave /
MBh, 13, 4, 7.2 nāmnā satyavatī nāma rūpeṇāpratimā bhuvi //
MBh, 13, 19, 12.1 suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi /
MBh, 13, 41, 2.1 rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa /
MBh, 13, 81, 4.2 kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi /
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 85, 64.1 tataḥ saṃpadyate 'nyeṣu lokeṣvapratimaḥ sadā /
MBh, 13, 127, 11.2 ṣaṭpadair upagītaiśca mādhavāpratimo giriḥ //
MBh, 13, 128, 2.1 sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi /
MBh, 14, 5, 8.2 vīryeṇāpratimo loke vṛttena ca balena ca /
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 17, 2, 14.2 rūpeṇāpratimo loke nakulaḥ patito bhuvi //