Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
Mahābhārata
MBh, 1, 11, 11.6 idaṃ covāca vacanaṃ rurum apratimaujasam /
MBh, 1, 14, 7.2 harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau //
MBh, 1, 57, 16.2 indramāleti vikhyātaṃ dhanyam apratimaṃ mahat /
MBh, 1, 61, 85.1 aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi /
MBh, 1, 64, 16.2 taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat /
MBh, 1, 76, 6.2 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām /
MBh, 1, 88, 19.2 rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā /
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 1, 89, 51.9 pratīpaḥ prathitasteṣāṃ babhūvāpratimo bhuvi /
MBh, 1, 102, 20.6 sutāṃ ca madrarājasya rūpeṇāpratimāṃ bhuvi //
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 109, 26.1 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ /
MBh, 1, 115, 17.1 nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi /
MBh, 1, 120, 8.2 loke 'pratimasaṃsthānām utphullanayano 'bhavat //
MBh, 1, 122, 47.9 aindrim apratimaṃ droṇa upadeśeṣvamanyata /
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 138, 22.3 imau nīlotpalaśyāmau nareṣvapratimau bhuvi //
MBh, 1, 139, 13.2 rākṣasī kāmayāmāsa rūpeṇāpratimaṃ bhuvi /
MBh, 1, 155, 24.2 ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat //
MBh, 1, 160, 22.2 mamāra rājñaḥ kaunteya girāvapratimo hayaḥ //
MBh, 1, 181, 13.1 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi /
MBh, 1, 189, 46.4 saiva nāᄆāyanī bhūtvā rūpeṇāpratimā bhuvi /
MBh, 1, 199, 14.7 patākocchritamālyaṃ ca puram apratimaṃ babhau /
MBh, 1, 203, 14.2 triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat //
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 3, 24.2 āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ /
MBh, 2, 3, 27.1 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ /
MBh, 2, 16, 29.2 rājñe dadāvapratimaṃ putrasaṃprāptikārakam //
MBh, 2, 49, 6.1 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ /
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 27, 16.1 brahmaṇyanupamā dṛṣṭiḥ kṣātram apratimaṃ balam /
MBh, 3, 39, 5.2 bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila /
MBh, 3, 40, 52.2 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te /
MBh, 3, 50, 14.1 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi /
MBh, 3, 65, 7.1 mandaprakhyāyamānena rūpeṇāpratimena tām /
MBh, 3, 89, 10.1 tad astram āptaṃ pārthena rudrād apratimaṃ mahat /
MBh, 3, 105, 2.1 ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ /
MBh, 3, 120, 16.2 āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe //
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 3, 148, 3.3 rūpam apratimaṃ vīra tad icchāmi nirīkṣitum //
MBh, 3, 150, 17.1 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi /
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 165, 2.3 aprameyo 'pradhṛṣyaśca yuddheṣvapratimastathā //
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 173, 15.2 yathaiva kṛṣṇo 'pratimo balena tathaiva rājan sa śinipravīraḥ //
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 194, 3.1 dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi /
MBh, 3, 208, 3.1 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat /
MBh, 3, 209, 4.1 śaṃyor apratimā bhāryā satyā satyā ca dharmajā /
MBh, 3, 258, 1.2 prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha /
MBh, 3, 259, 7.2 kumbhakarṇadaśagrīvau balenāpratimau bhuvi //
MBh, 3, 274, 27.1 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam /
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 3, 290, 13.2 vīryeṇāpratimo loke kavacī kuṇḍalīti ca //
MBh, 3, 298, 21.1 tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat /
MBh, 4, 18, 15.1 yaṃ sma rājasahasrāṇi tejasāpratimāni vai /
MBh, 4, 21, 41.1 pūrvāgataṃ tatastatra bhīmam apratimaujasam /
MBh, 4, 23, 26.2 tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi //
MBh, 4, 52, 7.2 tūrṇaṃ śarasahasreṇa pārtham apratimaujasam /
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 49, 41.1 yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ /
MBh, 5, 136, 16.1 āśvineyau naravyāghrau rūpeṇāpratimau bhuvi /
MBh, 5, 170, 9.2 rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā /
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, 45, 36.2 śalyo nivārayāmāsa vegam apratimaṃ raṇe //
MBh, 6, 50, 25.1 carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha /
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 102, 74.2 nirīkṣituṃ na śekuste bhīṣmam apratimaṃ raṇe /
MBh, 7, 1, 1.2 tam apratimasattvaujobalavīryaparākramam /
MBh, 7, 4, 14.1 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat /
MBh, 7, 51, 5.1 vayaṃ tvapratimaṃ vīrye sarve saubhadram ātmajam /
MBh, 7, 56, 1.2 tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ /
MBh, 7, 80, 18.2 sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām //
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 8, 5, 10.3 vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ //
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 8, 26, 41.1 sa śalyam ābhāṣya jagāda vākyaṃ pārthasya karmāpratimaṃ ca dṛṣṭvā /
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 57, 47.2 anantavīryeṇa ca keśavena nārāyaṇenāpratimena guptam //
MBh, 8, 63, 24.2 parivavrur mahātmānaṃ pārtham apratimaṃ yudhi //
MBh, 8, 63, 61.1 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ /
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 9, 5, 16.1 tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 34, 32.2 yayau krameṇāpratimaprabhāvas tataḥ kurukṣetram udāravṛttaḥ //
MBh, 9, 34, 42.1 tāstu sarvā viśālākṣyo rūpeṇāpratimā bhuvi /
MBh, 9, 47, 2.1 bharadvājasya duhitā rūpeṇāpratimā bhuvi /
MBh, 10, 12, 31.1 tenāpyetanmahad divyaṃ cakram apratimaṃ mama /
MBh, 11, 23, 20.2 eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi //
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 30, 15.1 tasyāstathopacāreṇa rūpeṇāpratimena ca /
MBh, 12, 38, 44.1 tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi /
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
MBh, 12, 163, 19.1 rājadharmeti vikhyāto babhūvāpratimo bhuvi /
MBh, 12, 221, 12.3 bhābhir apratimaṃ bhāti trailokyam avabhāsayat //
MBh, 12, 320, 8.1 sa śṛṅge 'pratime divye himavanmerusaṃbhave /
MBh, 13, 4, 7.2 nāmnā satyavatī nāma rūpeṇāpratimā bhuvi //
MBh, 13, 19, 12.1 suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi /
MBh, 13, 41, 2.1 rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa /
MBh, 13, 81, 4.2 kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi /
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 85, 64.1 tataḥ saṃpadyate 'nyeṣu lokeṣvapratimaḥ sadā /
MBh, 13, 127, 11.2 ṣaṭpadair upagītaiśca mādhavāpratimo giriḥ //
MBh, 13, 128, 2.1 sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi /
MBh, 14, 5, 8.2 vīryeṇāpratimo loke vṛttena ca balena ca /
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 17, 2, 14.2 rūpeṇāpratimo loke nakulaḥ patito bhuvi //
Rāmāyaṇa
Rām, Bā, 31, 12.1 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi /
Rām, Bā, 34, 12.2 tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi //
Rām, Bā, 37, 4.1 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi /
Rām, Bā, 37, 7.2 kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha //
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 62, 5.2 rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā //
Rām, Bā, 63, 9.1 atha tasya ca śabdena gītenāpratimena ca /
Rām, Bā, 64, 2.2 cakārāpratimaṃ rāma tapaḥ paramaduṣkaram //
Rām, Bā, 71, 5.2 asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi /
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Bā, 75, 16.1 lokās tv apratimā rāma nirjitās tapasā mayā /
Rām, Bā, 75, 18.2 tvām apratimakarmāṇam apratidvandvam āhave //
Rām, Bā, 75, 20.1 śaram apratimaṃ rāma moktum arhasi suvrata /
Rām, Ay, 2, 1.2 hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ //
Rām, Ay, 9, 38.2 candram āhvayamānena mukhenāpratimānanā /
Rām, Ay, 85, 19.1 evaṃ samādhinā yuktas tejasāpratimena ca /
Rām, Ay, 104, 1.1 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam /
Rām, Ay, 110, 30.1 antarikṣe ca vāg uktāpratimāmānuṣī kila /
Rām, Ār, 32, 17.1 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi /
Rām, Ki, 28, 16.2 aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ //
Rām, Ki, 64, 16.2 yauvane ca tadāsīnme balam apratimaṃ paraiḥ //
Rām, Su, 10, 20.1 rūpeṇāpratimā loke varā vidyādharastriyaḥ /
Rām, Su, 16, 17.1 taṃ cāpratimakarmāṇam acintyabalapauruṣam /
Rām, Su, 40, 36.2 samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam //
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Rām, Yu, 36, 10.1 tam apratimakarmāṇam apratidvandvam āhave /
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 57, 32.2 surā ivāmarāvatyāṃ balair apratimair vṛtāḥ //
Rām, Yu, 61, 2.2 uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ //
Rām, Yu, 63, 43.1 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam /
Rām, Yu, 67, 3.1 tvam apratimakarmāṇam indraṃ jayasi saṃyuge /
Rām, Yu, 73, 33.1 tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ /
Rām, Utt, 34, 44.1 balam apratimaṃ rāma vālino 'bhavad uttamam /
Rām, Utt, 70, 17.2 puraṃ cāpratimaṃ rāma nyaveśayad anuttamam //
Rām, Utt, 71, 4.1 tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi /
Rām, Utt, 78, 26.1 yadi devi prasannā me rūpeṇāpratimā bhuvi /
Saundarānanda
SaundĀ, 5, 12.1 tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram /
SaundĀ, 17, 26.1 āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja /
Daśakumāracarita
DKCar, 2, 3, 6.1 tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām //
Harivaṃśa
HV, 21, 3.2 atīva triṣu lokeṣu yaśasāpratimaḥ sadā //
Kūrmapurāṇa
KūPur, 1, 10, 2.1 atha dīrgheṇa kālena tatrāpratimapauruṣau /
KūPur, 1, 18, 24.2 lebhe tvapratimaṃ putraṃ kṛṣṇadvaipāyanaṃ prabhum //
KūPur, 1, 19, 9.2 sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam //
KūPur, 1, 19, 23.2 lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam /
KūPur, 1, 19, 29.2 lebhe tvapratimaṃ putraṃ tridhanvānamarindamam //
KūPur, 1, 42, 29.1 sahasramāyo 'pratimaḥ saṃhartā śaṅkarodbhavaḥ /
KūPur, 2, 41, 24.1 kumāratulyo 'pratimo meghagambhīrayā girā /
Liṅgapurāṇa
LiPur, 1, 20, 5.2 phaṇāsahasrakalitaṃ tamapratimavarcasam //
LiPur, 1, 20, 39.1 śrutvāpratimakarmā hi bhagavānasurāntakṛt /
LiPur, 1, 21, 38.1 sarvataḥ pāṇipādāya rudrāyāpratimāya ca /
LiPur, 1, 22, 23.1 tasyāpratimavīryasya dehātkāruṇyapūrvakam /
LiPur, 1, 63, 58.1 tasya kanyā tvilavilā rūpeṇāpratimābhavat /
LiPur, 1, 70, 85.2 tejasāpratimo dhīmānavyaktaḥ samprakāśakaḥ //
LiPur, 1, 71, 39.2 abhivandya tadā prāhus tamapratimavarcasam //
LiPur, 1, 98, 124.2 śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ //
LiPur, 2, 22, 81.2 sarvaiśvaryasamopetas tejasāpratimaśca saḥ //
Matsyapurāṇa
MPur, 11, 30.2 rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat //
MPur, 30, 7.1 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām /
MPur, 42, 20.2 rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā /
MPur, 48, 28.1 jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam /
MPur, 72, 7.2 rūpeṇāpratimaṃ kāntyā so'hasadbhṛgunandanaḥ //
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 154, 469.1 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
MPur, 158, 17.2 tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe //
MPur, 161, 78.1 tamapratimakarmāṇaṃ śataśo'tha sahasraśaḥ /
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
Garuḍapurāṇa
GarPur, 1, 5, 7.2 bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām //
Kathāsaritsāgara
KSS, 2, 1, 40.2 rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ //
KSS, 2, 2, 15.2 astreṣu bāhuyuddheṣu babhūvāpratimo bhuvi //
KSS, 2, 3, 34.1 jayasenasya tasyātha putro 'pratimadorbalaḥ /
KSS, 3, 1, 133.1 sā ca vāsavadatteva rūpeṇāpratimābhavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.2 trailokyonmādajananī rūpeṇa 'pratimā tadā //
SkPur (Rkh), Revākhaṇḍa, 22, 18.2 babhūva putro balavānrūpeṇāpratimo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 33, 13.1 kanyā sudarśanā nāma rūpeṇāpratimā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 142, 34.2 gadāhasto mahābāhus trailokye 'pratimo balaḥ //