Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 11, 11.6 idaṃ covāca vacanaṃ rurum apratimaujasam /
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 120, 8.2 loke 'pratimasaṃsthānām utphullanayano 'bhavat //
MBh, 3, 105, 2.1 ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ /
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 274, 27.1 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam /
MBh, 4, 21, 41.1 pūrvāgataṃ tatastatra bhīmam apratimaujasam /
MBh, 4, 52, 7.2 tūrṇaṃ śarasahasreṇa pārtham apratimaujasam /
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 7, 1, 1.2 tam apratimasattvaujobalavīryaparākramam /
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 8, 5, 10.3 vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ //
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 9, 5, 16.1 tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 9, 34, 32.2 yayau krameṇāpratimaprabhāvas tataḥ kurukṣetram udāravṛttaḥ //
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
Rāmāyaṇa
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 75, 18.2 tvām apratimakarmāṇam apratidvandvam āhave //
Rām, Ay, 9, 38.2 candram āhvayamānena mukhenāpratimānanā /
Rām, Ay, 104, 1.1 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam /
Rām, Su, 16, 17.1 taṃ cāpratimakarmāṇam acintyabalapauruṣam /
Rām, Yu, 36, 10.1 tam apratimakarmāṇam apratidvandvam āhave /
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 67, 3.1 tvam apratimakarmāṇam indraṃ jayasi saṃyuge /
Rām, Yu, 73, 33.1 tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ /
Kūrmapurāṇa
KūPur, 1, 10, 2.1 atha dīrgheṇa kālena tatrāpratimapauruṣau /
KūPur, 1, 19, 9.2 sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam //
Liṅgapurāṇa
LiPur, 1, 20, 5.2 phaṇāsahasrakalitaṃ tamapratimavarcasam //
LiPur, 1, 20, 39.1 śrutvāpratimakarmā hi bhagavānasurāntakṛt /
LiPur, 1, 22, 23.1 tasyāpratimavīryasya dehātkāruṇyapūrvakam /
LiPur, 1, 71, 39.2 abhivandya tadā prāhus tamapratimavarcasam //
LiPur, 1, 98, 124.2 śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ //
Matsyapurāṇa
MPur, 154, 469.1 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
MPur, 161, 78.1 tamapratimakarmāṇaṃ śataśo'tha sahasraśaḥ /
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
Kathāsaritsāgara
KSS, 2, 3, 34.1 jayasenasya tasyātha putro 'pratimadorbalaḥ /