Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)

Jaiminīyabrāhmaṇa
JB, 1, 123, 16.0 atha nidhanavat //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 299, 10.0 yat traiṣṭubhaṃ nidhanavad aindraṃ tad devatayā //
JB, 1, 300, 3.0 catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam //
JB, 1, 300, 7.0 tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam //
JB, 1, 300, 12.0 te u ha vai dve eva svāraṃ caiva nidhanavac ca //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 309, 14.0 nidhanavad rathantaraṃ vā bṛhad vā pṛṣṭhaṃ kriyate //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 19, 45.0 paṅktyā nidhanavat //
Pañcaviṃśabrāhmaṇa
PB, 5, 2, 9.0 nidhanavad bhavati tena pṛṣṭhasya rūpam //
PB, 7, 3, 5.0 gāyatraṃ nidhanavad anidhanam aiḍam //
PB, 7, 3, 24.0 yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 58.5 paṅktyai nidhanavat /