Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
Atharvaprāyaścittāni
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
Atharvaveda (Paippalāda)
AVP, 1, 77, 4.2 apāṃ napātam aśvinau huve dhiya indriyeṇa na indriyaṃ dhattam ojaḥ //
AVP, 4, 17, 3.1 vidutsurasya dānavasya tasya tvaṃ napād asi /
AVP, 4, 24, 3.1 vṛtrasya haro 'si nabhaso napāt /
AVP, 12, 17, 3.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.1 namas te pravato napād yatas tapaḥ samūhasi /
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 26, 3.1 yūyam naḥ pravato napān marutaḥ sūryatvacasaḥ /
AVŚ, 6, 3, 1.2 apāṃ napāt sindhavaḥ sapta pātana pātu no viṣṇur uta dyauḥ //
AVŚ, 6, 3, 3.2 apāṃ napād abhihrutī gayasya cid deva tvaṣṭar vardhaya sarvatātaye //
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāvān //
AVŚ, 18, 1, 1.2 pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
AVŚ, 18, 1, 45.1 āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
Jaiminīyabrāhmaṇa
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 177, 1.0 prāyāṃ māyitrān nū śāṃsīṣām ūrjo napātaṃ sa hy āyumā iti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
Kāṭhakasaṃhitā
KS, 14, 6, 56.0 apāṃ napād āśuhemann iti //
KS, 15, 6, 1.0 devīr āpo apāṃ napāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 11, 1, 5.1 apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ /
MS, 1, 11, 6, 26.0 apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi //
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 6, 7, 1.0 devīr āpo apāṃ napāt //
MS, 2, 6, 7, 4.0 devīr āpo apāṃ napāt //
MS, 2, 7, 14, 9.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
MS, 2, 13, 1, 1.2 tam u śuciṃ śucayo dīdivāṃsam apāṃ napātaṃ paritasthur āpaḥ //
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 8, 1.1 enā vo agniṃ namasorjo napātam āhuve /
MS, 2, 13, 9, 11.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
MS, 3, 6, 9, 54.0 yad āha devīr āpo apāṃ napād iti //
Mānavagṛhyasūtra
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
Taittirīyasaṃhitā
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 6, 1, 4, 74.0 devīr āpo apāṃ napād ity āha //
TS, 6, 4, 3, 26.0 devīr āpo apāṃ napād ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 27.1 devīr āpo apāṃ napād yo va ūrmir viṣya indriyāvān madintamaḥ /
VSM, 8, 24.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣann asuryam /
VSM, 12, 108.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 27.0 apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi //
VārŚS, 3, 3, 2, 8.0 devīr āpo apāṃ napād ity apo 'bhijuhoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 18, 3, 2.1 apāṃ napād iti rarāṭāni pratimārṣṭi //
Ṛgveda
ṚV, 1, 22, 6.1 apāṃ napātam avase savitāram upa stuhi /
ṚV, 1, 37, 11.1 tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram /
ṚV, 1, 42, 1.1 sam pūṣann adhvanas tira vy aṃho vimuco napāt /
ṚV, 1, 58, 8.2 agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ //
ṚV, 1, 117, 12.1 kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā /
ṚV, 1, 122, 4.2 pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ //
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 161, 14.2 adbhir yāti varuṇaḥ samudrair yuṣmāṁ icchantaḥ śavaso napātaḥ //
ṚV, 1, 182, 1.2 dhiyañjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā //
ṚV, 1, 184, 1.2 nāsatyā kuha cit santāv aryo divo napātā sudāstarāya //
ṚV, 1, 186, 5.2 yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti //
ṚV, 2, 6, 2.1 ayā te agne vidhemorjo napād aśvamiṣṭe /
ṚV, 2, 31, 6.2 trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami //
ṚV, 2, 35, 1.2 apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi //
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 2, 35, 3.2 tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ //
ṚV, 2, 35, 7.2 so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti //
ṚV, 2, 35, 9.1 apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 35, 13.2 so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa //
ṚV, 3, 9, 1.2 apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam //
ṚV, 3, 27, 12.1 ūrjo napātam adhvare dīdivāṃsam upa dyavi /
ṚV, 3, 38, 5.2 divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe //
ṚV, 3, 60, 3.1 indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire /
ṚV, 4, 32, 22.1 pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt /
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 35, 1.1 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta /
ṚV, 4, 35, 8.2 te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ //
ṚV, 4, 37, 4.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya //
ṚV, 4, 44, 2.1 yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ /
ṚV, 5, 17, 5.2 ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe //
ṚV, 5, 32, 4.1 tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām /
ṚV, 5, 41, 10.1 vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti /
ṚV, 6, 16, 25.2 ūrjo napād amṛtasya //
ṚV, 6, 20, 11.2 parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam //
ṚV, 6, 48, 2.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
ṚV, 6, 50, 13.1 uta sya devaḥ savitā bhago no 'pāṃ napād avatu dānu papriḥ /
ṚV, 6, 50, 15.1 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ /
ṚV, 6, 52, 14.1 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma /
ṚV, 6, 55, 1.1 ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 34, 15.1 sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu //
ṚV, 7, 35, 13.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā //
ṚV, 7, 47, 2.1 tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā /
ṚV, 8, 17, 13.1 yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ /
ṚV, 8, 19, 4.1 ūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam /
ṚV, 8, 25, 5.1 napātā śavaso mahaḥ sūnū dakṣasya sukratū /
ṚV, 8, 44, 13.1 ūrjo napātam ā huve 'gnim pāvakaśociṣam /
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 65, 12.1 napāto durgahasya me sahasreṇa surādhasaḥ /
ṚV, 8, 71, 3.1 sa no viśvebhir devebhir ūrjo napād bhadraśoce /
ṚV, 8, 71, 9.1 sa no vasva upa māsy ūrjo napān māhinasya /
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 10, 8, 5.2 bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ //
ṚV, 10, 10, 1.2 pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
ṚV, 10, 15, 3.1 āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 30, 3.1 adhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam /
ṚV, 10, 30, 4.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya //
ṚV, 10, 33, 7.1 adhi putropamaśravo napān mitrātither ihi /
ṚV, 10, 61, 4.1 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām /
ṚV, 10, 92, 2.2 aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate //
ṚV, 10, 92, 13.1 pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye /
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 140, 3.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
ṚV, 10, 149, 2.1 yatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda /
Ṛgvedakhilāni
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 75.0 nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā //