Occurrences

Ṛgveda
Aṣṭādhyāyī

Ṛgveda
ṚV, 1, 34, 1.1 triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā /
ṚV, 1, 79, 1.2 śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ //
ṚV, 4, 23, 4.2 devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat //
ṚV, 5, 12, 3.1 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ /
ṚV, 5, 55, 8.2 viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 10, 31, 3.2 abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 75.0 nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā //