Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Amarakośa
Harivaṃśa
Kirātārjunīya
Śatakatraya

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
Aitareyabrāhmaṇa
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 3, 29, 6.0 bahvyaḥ prātar vāyavyāḥ śasyanta ekā tṛtīyasavane tasmād ūrdhvāḥ puruṣasya bhūyāṃsaḥ prāṇā yaccāvāñcaḥ //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
Atharvaveda (Śaunaka)
AVŚ, 10, 2, 11.2 tīvrā aruṇā lohinīs tāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 4, 2, 4.6 avācī dig avāñcaḥ prāṇāḥ /
BĀU, 4, 2, 4.6 avācī dig avāñcaḥ prāṇāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
Gopathabrāhmaṇa
GB, 1, 5, 3, 34.0 yāv avāñcau prāṇau te gavāyuṣī //
GB, 1, 5, 4, 46.0 yāvavāñcau prāṇau te gavāyuṣī //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 1.3 ityavāṅavamārṣṭi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 9.2 sapta hi śīrṣaṇyāḥ prāṇā dvau avāñcau //
JUB, 2, 5, 10.2 sapta śīrṣaṇyāḥ prāṇā dvau avāñcau nābhyāṃ daśamaḥ //
JUB, 2, 6, 8.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau /
JUB, 2, 6, 9.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau nābhyāṃ daśamaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 93, 11.0 āre bādhasva ducchunām ity ārād evaitena dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apabādhate //
JB, 1, 123, 7.0 tenainān o hā vu vā ity avāco 'vāghnan //
JB, 1, 127, 22.0 tasmād ubhayataḥprāṇāḥ prajā ūrdhvāś cāvācīś ca //
JB, 1, 127, 24.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 132, 31.0 kalā eva tad dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apavahanti //
JB, 1, 166, 28.0 tasmād ubhayataḥprāṇāḥ prajā ūrdhvāś cāvācīś ca //
JB, 1, 237, 5.0 tayemā apo vyudauhad ūrdhvāś cāvācīś ca //
JB, 1, 237, 10.0 ekaviṃśatyā trivṛdbhir imā avācīr abhyatiṣṭhat //
JB, 1, 251, 29.0 trayo 'vāñcaḥ prāṇāḥ //
JB, 1, 254, 2.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 261, 3.0 anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
Kauśikasūtra
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 6, 1, 48.0 bādhakena avāgagreṇa praṇayann anvāha //
KauśS, 6, 2, 22.0 avāgagreṇa nivartayati //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 8, 15.0 avāgaṅguriṃ parvamātrīm ity eke //
Kaṭhopaniṣad
KaṭhUp, 6, 1.1 ūrdhvamūlo avākśākha eṣo 'śvatthaḥ sanātanaḥ /
Khādiragṛhyasūtra
KhādGS, 3, 2, 12.0 avāṅprekṣan pratyetyānavekṣannakṣatān prāśnīyāt //
KhādGS, 4, 2, 22.0 avāntaradiśāṃ cordhvāvācibhyāṃ ca //
Kāṭhakasaṃhitā
KS, 9, 11, 8.0 tata ūrdhvo 'nya udatṛṇat pañcadaśo 'vāṅ anyo 'vātṛṇat pañcadaśaḥ //
KS, 9, 11, 12.0 yo 'vāṅ avātṛṇat so 'parapakṣaḥ //
KS, 9, 11, 14.0 tam apadhvaṃsamānam asurā avāñco 'nuprādhvaṃsanta //
KS, 13, 4, 16.0 sā yā vāk parājitāsīt sāvācy apatat //
KS, 13, 4, 18.0 tasmād yasyāvācī vāk so 'nārtvijīnaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 28.0 tasmāt sāyam avācī pruṣvaiti //
MS, 1, 9, 3, 12.0 avāṅ avātṛṇad aparapakṣaḥ pañcadaśaḥ //
MS, 1, 9, 3, 14.0 te 'surā avāñcaḥ prādhvaṃsanta //
MS, 2, 13, 21, 30.0 avācī dik //
Pañcaviṃśabrāhmaṇa
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 2.5 avāco 'vapādād abibhayuḥ /
TB, 2, 1, 4, 1.2 avācīm asurāḥ /
TB, 2, 1, 4, 2.6 eṣā vā avācy āhutiḥ /
TB, 2, 3, 6, 3.5 ta upauhaṃstanāv āṇḍau śiśnam avāñcaṃ prāṇam /
TB, 2, 3, 7, 3.7 stanāv āṇḍau śiśnam avāñcaṃ prāṇam /
Taittirīyasaṃhitā
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 6, 3, 1, 5.6 ūrdhvaḥ khalu vai nābhyai prāṇo 'vāṅ apānaḥ /
TS, 6, 3, 4, 6.1 vyardhayeyam ity ūrdhvāṃ vā tasyāvācīṃ vāvohed ūrjaivainaṃ vyardhayati /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 5, 2, 11.0 tasmād ardhy avāṅ prāṇo 'nyeṣām prāṇānām //
Āpastambagṛhyasūtra
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 11.0 vitastyavāk //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 3, 12.1 tasyāvāṅ medhaḥ papāta /
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 7, 1, 9.2 avāgvai nābhe retaḥ prajātis tejo vīryaṃ rukmo nenme retaḥ prajātiṃ tejo vīryaṃ rukmaḥ pradahād iti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 10, 1, 3, 1.2 sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 3, 1, 1.7 atha yo 'yam avāṅ prāṇa eṣa jagatī /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 20.2 āyata iva hy ayam avāṅ prāṇaḥ //
Mahābhārata
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 13, 57, 4.2 avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ //
Amarakośa
AKośa, 1, 88.2 avāgbhavam avācīnam udīcīnam udagbhavam //
Harivaṃśa
HV, 13, 29.2 trāyadhvaṃ ity uvācārtā patantī tān avākśirāḥ //
Kirātārjunīya
Kir, 14, 34.2 gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ //
Śatakatraya
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /