Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
Jaiminīyabrāhmaṇa
JB, 1, 93, 11.0 āre bādhasva ducchunām ity ārād evaitena dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apabādhate //
JB, 1, 132, 31.0 kalā eva tad dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apavahanti //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
Taittirīyabrāhmaṇa
TB, 2, 3, 6, 3.5 ta upauhaṃstanāv āṇḍau śiśnam avāñcaṃ prāṇam /
TB, 2, 3, 7, 3.7 stanāv āṇḍau śiśnam avāñcaṃ prāṇam /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /