Occurrences

Atharvaprāyaścittāni
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa

Atharvaprāyaścittāni
AVPr, 6, 4, 14.0 prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavīṣu śipiviṣṭavatīṣu tṛcā stūyuḥ //
AVPr, 6, 6, 2.0 prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavatīṣu śipiviṣṭavatīṣu gaurīvitena stūyuḥ //
Kāṭhakasaṃhitā
KS, 14, 10, 25.0 vaiṣṇavīṣu śipiviṣṭavatīṣu stuvanti //
KS, 14, 10, 26.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yā śipiviṣṭavatī //
KS, 14, 10, 27.0 tasmāc chipiviṣṭavatīṣu stuvanti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 34.0 śipiviṣṭavatīṣu stuvate //
MS, 1, 11, 9, 36.0 tasmāñ śipiviṣṭavatīṣu stuvate //
Pañcaviṃśabrāhmaṇa
PB, 9, 7, 9.0 yadi tṛtīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //