Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 14.0 āgantā mā riṣaṇyateti yodhān //
Ṛgveda
ṚV, 1, 63, 5.1 tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau /
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 6, 24, 9.2 sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām //
ṚV, 6, 25, 2.1 ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
ṚV, 7, 9, 5.1 agne yāhi dūtyam mā riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 8, 1, 1.1 mā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata /
ṚV, 8, 20, 1.1 ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 36.0 durasyur draviṇasyur vṛṣaṇyati riṣaṇyati //