Occurrences

Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Gautamadharmasūtra
GautDhS, 3, 10, 22.1 strīdhanaṃ duhitṝṇām aprattānām apratiṣṭhitāṇāṃ ca //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
Taittirīyasaṃhitā
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 18.0 yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //