Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Śvetāśvataropaniṣad
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 5, 2, 4, 2.0 mā cid anyad vi śaṃsatety ekayā na triṃśat //
Aitareyabrāhmaṇa
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 5, 25.0 vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 1, 6, 9.0 cakṣur vai vicakṣaṇaṃ vi hy enena paśyatīti //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 17, 7.0 idaṃ viṣṇur vi cakrame tad asya priyam abhi pātho aśyām iti vaiṣṇavyau //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 19, 3.0 tat saṃjayam bhavati saṃ ca jayati vi ca jayate //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 15, 10.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 23, 9.0 saṃtato haiṣāṃ yajño bhavatīṃ vy ū muñcante //
AB, 6, 24, 15.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 6, 28, 9.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
Atharvaprāyaścittāni
AVPr, 4, 1, 43.0 ud uttamaṃ mumugdhi no vi pāśaṃ madhyamaṃ cṛta avādhamāni bādhata //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 6, 1, 17.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ //
AVPr, 6, 3, 5.0 tad it padaṃ na vi ciketa vidvān yan mṛtaḥ punar apyeti jīvān //
Atharvaveda (Paippalāda)
AVP, 1, 5, 1.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
AVP, 1, 5, 2.2 devā garbhaṃ sam airayan te vy ūrṇuvantu sūtave //
AVP, 1, 5, 3.1 suṣṭā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVP, 1, 5, 3.1 suṣṭā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVP, 1, 6, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVP, 1, 6, 4.2 saṃ śrutena rādhiṣīya mā śrutena vi rādhiṣi //
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 9, 2.2 śataṃ sahasraṃ pra suvāmy anyān ayaṃ no jīvañ śarado vy āpet //
AVP, 1, 19, 2.2 uttareṇa brahmaṇā vi bhāhi kṛṇvāno anyān adharān sapatnān //
AVP, 1, 20, 2.2 devā manuṣyā ṛṣayo 'mitrān no vi vidhyatu //
AVP, 1, 20, 3.2 rudraḥ śaravyayā tān amitrān no vi vidhyatu //
AVP, 1, 31, 2.2 tatra kuṣṭhasya nāmāny uttamāni vi bhejire //
AVP, 1, 37, 3.3 bahv idam anyad viṣṭitaṃ tasya kāmaṃ vi vidhyata //
AVP, 1, 37, 5.3 bahv idam anyad viṣṭitaṃ tasya kāmaṃ vi vidhyata //
AVP, 1, 38, 4.1 dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe /
AVP, 1, 48, 4.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVP, 1, 61, 2.2 vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 70, 4.2 vi te cṛtyantāṃ vicṛto hi santi bhrūṇaghni pūṣan duritāni mṛṣṭā //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 75, 1.1 vi bādhasva dṛṃhasva vīḍayasvādhaspadaṃ śatravas te bhavantu /
AVP, 1, 75, 1.2 sapatnasāha ṛṣabho janāṣāḍ ugraś cettā pañca kṛṣṭīr vi rāja //
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 1, 77, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVP, 1, 77, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVP, 1, 79, 2.2 indra iva vi mṛdho hanat tasmād rāṣṭram anapacyutam //
AVP, 1, 79, 4.2 sa naḥ sapatnān aśvattha viṣūco vy ud ā kṛdhi //
AVP, 1, 86, 2.2 nudethāṃ kaṇvā nir ito arātim ārād rakṣāṃsi tapataṃ vy asmat //
AVP, 1, 87, 4.2 brahmaṇā vāṃ paritṛhya samantaṃ vi cchetsyāmi nakula iva sarpam //
AVP, 1, 89, 4.1 vi vo yaśo havāmahe vi vo haviṣyam odanam /
AVP, 1, 89, 4.1 vi vo yaśo havāmahe vi vo haviṣyam odanam /
AVP, 1, 92, 4.2 jihvāyā agre yo manyus taṃ vo vi nayāmasi //
AVP, 1, 96, 4.1 duhāṃ me dyauḥ pṛthivī payo 'jagaro mā sodako 'bhi vi sarpatu /
AVP, 1, 99, 2.2 vi kṣetriyasya muñcatāṃ saṃgranthiṃ hṛdayasya ca //
AVP, 1, 104, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
AVP, 1, 112, 5.1 śatapāśāṃ vi tanomy ūrubhyāṃ jaghanena ca /
AVP, 4, 2, 5.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
AVP, 4, 4, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVP, 4, 4, 3.1 vi lapantu yātudhānā atriṇo ye kimīdinaḥ /
AVP, 4, 4, 10.2 bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam //
AVP, 4, 5, 10.1 ut tiṣṭhogra vi dhūnuṣva vi te śvayantu nāḍyaḥ /
AVP, 4, 5, 10.1 ut tiṣṭhogra vi dhūnuṣva vi te śvayantu nāḍyaḥ /
AVP, 4, 7, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāl lalāṭād vi vṛhāmasi //
AVP, 4, 7, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām urasto vi vṛhāmasi //
AVP, 4, 7, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVP, 4, 7, 4.2 yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi //
AVP, 4, 7, 5.2 yakṣmaṃ pṛṣṭibhyo majjabhyo nābhyā vi vṛhāmasi //
AVP, 4, 7, 6.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhaṃsaso vi vṛhāmasi //
AVP, 4, 7, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ viṣvañcaṃ vi vṛhāmasi //
AVP, 4, 7, 8.2 kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi //
AVP, 4, 10, 6.2 vi rāja patyāṃ devṛṣu sajātānāṃ virāḍ bhava //
AVP, 4, 12, 2.2 jitvāya śatrūn vi bhajāsi veda ojo mimāno vi mṛdho nudasva //
AVP, 4, 12, 2.2 jitvāya śatrūn vi bhajāsi veda ojo mimāno vi mṛdho nudasva //
AVP, 4, 14, 3.2 asno gandhāt puvasaḥ pra cyavasva vi mucyasva yonyā yā te atra //
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 4, 22, 7.2 tā me viṣasya dūṣaṇīḥ savitā vy akāśayat //
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 4, 24, 2.2 taṃ tveto vi nayāmaḥ anu takmā //
AVP, 4, 25, 3.2 śaṅkhena hatvā rakṣāṃsy atriṇo vi ṣahāmahe //
AVP, 4, 25, 4.2 sarvāñ chaṅkha tvayā vayaṃ viṣūco vi ṣahāmahe //
AVP, 4, 26, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
AVP, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 2, 6.1 sa hi divaḥ sa pṛthivyā ṛteṣṭhā mahi kṣāman rajasī vi ṣkabhāyati /
AVP, 5, 2, 6.2 ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ //
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
AVP, 5, 4, 2.2 apāñco yantu prabudhā durasyavo 'maiṣāṃ cittaṃ bahudhā vi naśyatu //
AVP, 5, 9, 5.1 vi te nu manthāḥ śaśrire bibhide te gadohanī /
AVP, 5, 10, 8.1 tān vīrudho vi sravo balenot pātaya mādaya yodhanāyai /
AVP, 5, 13, 6.1 ūrdhvaḥ prehi mā saṃ vikthā vy asya rajo antaram /
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 5, 18, 4.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVP, 5, 19, 5.1 jyāyasvantaś cittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ /
AVP, 5, 22, 1.2 bhavārudrayoḥ sumatiṃ vṛṇīmahe 'nyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 2.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 3.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 4.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 5.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 7.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 8.2 yā ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 25, 5.2 pratyag vi bhinddhi taṃ tvaṃ yo asmāṁ abhidāsati //
AVP, 5, 27, 2.2 āyuṃ cit kutsam atithigvam ardaya vi nikilbindam ojasā //
AVP, 10, 1, 5.1 tasyātta putrān bhrātṝṃś ca tasya goṣṭhaṃ vi tāvata /
AVP, 10, 2, 4.2 śriyaṃ tvaṃ sarveṣāṃ teṣāṃ ādāyogro vi dhāraya //
AVP, 10, 4, 2.2 ime rājānaḥ pṛtanāḥ sahantām ahaṃ brahmā vi mṛdho hanmi sarvāḥ //
AVP, 10, 4, 6.2 ekavratā vi dhanaṃ bhajadhvaṃ purohitena vo rāṣṭraṃ prathayantu devāḥ //
AVP, 10, 12, 2.2 indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe //
AVP, 12, 1, 9.2 dāsīm iccha prapharvyaṃ tāṃ takman vīva dhūnuhi //
AVP, 12, 3, 8.1 vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te /
AVP, 12, 4, 7.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVP, 12, 7, 10.2 ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vy ṛṣatu //
AVP, 12, 8, 1.2 tīkṣṇaśṛṅgy arāṭaky ajaśṛṅgī vy ṛṣatu //
AVP, 12, 8, 3.2 tābhir gandharvāṁ abhedyāṁ avakādān vy ṛṣatu //
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
AVP, 12, 12, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
AVP, 12, 18, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 19, 9.1 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaram rathaspṛtam /
AVP, 12, 21, 4.2 udyan tvacam iva bhūmyāḥ śira eṣāṃ vi pātaya //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVŚ, 1, 1, 4.2 saṃ śrutena gamemahi mā śrutena vi rādhiṣi //
AVŚ, 1, 7, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVŚ, 1, 7, 3.1 vi lapantu yātudhānā attriṇo ye kimīdinaḥ /
AVŚ, 1, 7, 6.2 dūto no agne bhūtvā yātudhānān vi lāpaya //
AVŚ, 1, 8, 2.2 bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam //
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 1, 11, 1.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
AVŚ, 1, 11, 2.2 devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave //
AVŚ, 1, 11, 3.1 sūṣā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVŚ, 1, 11, 3.1 sūṣā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVŚ, 1, 11, 5.1 vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike /
AVŚ, 1, 11, 5.1 vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike /
AVŚ, 1, 11, 5.1 vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike /
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
AVŚ, 1, 19, 2.2 daivīr manuṣyeṣavo mamāmitrān vi vidhyata //
AVŚ, 1, 19, 3.2 rudraḥ śaravyayaitān mamāmitrān vi vidhyatu //
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 21, 2.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
AVŚ, 1, 21, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
AVŚ, 1, 21, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
AVŚ, 1, 21, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
AVŚ, 1, 21, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 28, 4.2 adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantām arāyyaḥ //
AVŚ, 1, 28, 4.2 adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantām arāyyaḥ //
AVŚ, 2, 8, 1.2 vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam //
AVŚ, 2, 27, 4.1 pāṭām indro vy āśnād asurebhya starītave /
AVŚ, 2, 33, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te //
AVŚ, 2, 33, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te //
AVŚ, 2, 33, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVŚ, 2, 33, 4.2 yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te //
AVŚ, 2, 33, 5.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te //
AVŚ, 2, 33, 6.2 yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te //
AVŚ, 2, 33, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi //
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 3, 1, 5.2 agner vātasya dhrājyā tān viṣūco vi nāśaya //
AVŚ, 3, 2, 2.2 vi vo dhamatv okasaḥ pra vo dhamatu sarvataḥ //
AVŚ, 3, 2, 3.2 agner vātasya dhrājyā tān viṣūco vi nāśaya //
AVŚ, 3, 2, 4.1 vy ākūtaya eṣām itātho cittāni muhyata /
AVŚ, 3, 3, 1.1 acikradat svapā iha bhuvad agne vy acasva rodasī urūcī /
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 4, 2.2 varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni //
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 3, 7, 2.2 viṣāṇe vi ṣya guṣpitaṃ yad asya kṣetriyaṃ hṛdi //
AVŚ, 3, 7, 4.2 vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam //
AVŚ, 3, 10, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 3, 11, 5.2 vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 17, 1.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
AVŚ, 3, 17, 2.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 25, 6.1 vy asyai mitrāvaruṇau hṛdaś cittāny asyatam /
AVŚ, 3, 29, 8.2 māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi //
AVŚ, 3, 30, 5.1 jyāyasvantaś cittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ /
AVŚ, 3, 31, 1.1 vi devā jarasāvṛtan vi tvam agne arātyā /
AVŚ, 3, 31, 1.1 vi devā jarasāvṛtan vi tvam agne arātyā /
AVŚ, 3, 31, 1.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 1.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 2.1 vy ārtyā pavamāno vi śakraḥ pāpakṛtyayā /
AVŚ, 3, 31, 2.1 vy ārtyā pavamāno vi śakraḥ pāpakṛtyayā /
AVŚ, 3, 31, 2.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 2.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 3.1 vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran /
AVŚ, 3, 31, 3.1 vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran /
AVŚ, 3, 31, 3.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 3.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 4.1 vī me dyāvāpṛthivī ito vi panthāno diśaṃ diśam /
AVŚ, 3, 31, 4.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 4.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 5.1 tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti /
AVŚ, 3, 31, 5.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 5.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 6.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 6.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 7.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 7.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 8.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 8.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 9.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 9.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 10.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 10.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 11.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 11.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 4, 1, 4.2 mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ //
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 4, 7, 2.2 athedam adharācyaṃ karambheṇa vi kalpate //
AVŚ, 4, 7, 4.1 vi te madaṃ madāvati śaram iva pātayāmasi /
AVŚ, 4, 8, 4.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVŚ, 4, 9, 4.2 tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva //
AVŚ, 4, 10, 2.2 śaṅkhena hatvā rakṣāṃsy attriṇo vi ṣahāmahe //
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVŚ, 4, 15, 8.1 āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ /
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 4, 19, 5.2 pratyag vi bhinddhi tvaṃ taṃ yo asmāṁ abhidāsati //
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 4, 30, 2.2 tāṃ mā devā vy adadhuḥ purutrā bhūristhātrāṃ bhūry āveśayantaḥ //
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
AVŚ, 4, 31, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
AVŚ, 4, 31, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
AVŚ, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVŚ, 5, 3, 2.2 apāñco yantu nivatā durasyavo 'maiṣāṃ cittaṃ prabudhāṃ vi neśat //
AVŚ, 5, 4, 8.2 tatra kuṣṭhasya nāmāny uttamāni vi bhejire //
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 7, 7.1 paro 'pehy asamṛddhe vi te hetiṃ nayāmasi /
AVŚ, 5, 12, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 5, 13, 6.2 sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva //
AVŚ, 5, 17, 4.2 sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān //
AVŚ, 5, 17, 17.1 nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate /
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 20, 4.1 saṃjayan pṛtanā ūrdhvamāyur gṛhyā gṛhṇāno bahudhā vi cakṣva /
AVŚ, 5, 20, 9.2 śriyo vanvano vayunāni vidvān kīrtim bahubhyo vi hara dvirāje //
AVŚ, 5, 22, 6.1 takman vyāla vi gada vyaṅga bhūri yāvaya /
AVŚ, 5, 22, 7.2 śūdrām iccha prapharvyaṃ tāṃ takman vīva dhūnuhi //
AVŚ, 5, 25, 9.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 5, 29, 6.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 9.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 6, 2, 2.2 virapśin vi mṛdho jahi rakṣasvinīḥ //
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 6, 30, 2.2 ārāt tvad anyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha //
AVŚ, 6, 31, 2.2 vy akhyan mahiṣaḥ svaḥ //
AVŚ, 6, 31, 3.1 triṃśad dhāmā vi rājati vāk pataṅgo aśiśriyat /
AVŚ, 6, 36, 3.2 samrād eko vi rājati //
AVŚ, 6, 43, 3.1 vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi /
AVŚ, 6, 43, 3.1 vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi /
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 6, 56, 1.2 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ //
AVŚ, 6, 63, 1.2 tat te vi ṣyāmy āyuṣe varcase balāyādomadam annam addhi prasūtaḥ //
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 66, 3.2 athaiṣām indra vedāṃsi śataśo vi bhajāmahai //
AVŚ, 6, 81, 2.1 parihasta vi dhāraya yoniṃ garbhāya dhātave /
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 90, 1.2 idaṃ tām adya tvad vayaṃ viṣūcīṃ vi vṛhāmasi //
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 112, 2.2 sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān //
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 6, 121, 4.1 vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam /
AVŚ, 6, 127, 3.2 vi vṛhāmo visalpakaṃ vidradhaṃ hṛdayāmayam /
AVŚ, 6, 133, 1.2 yasya devasya praśiṣā carāmaḥ sa pāram icchāt sa u no vi muñcāt //
AVŚ, 6, 137, 3.1 dṛṃha mūlam āgraṃ yaccha vi madhyaṃ yāmayauṣadhe /
AVŚ, 7, 4, 1.2 tisṛbhiś ca vahase triṃśatā ca viyugbhir vāya iha tā vi muñca //
AVŚ, 7, 18, 1.2 udno divyasya no dhātar īśāno vi ṣyā dṛtim //
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 7, 26, 3.2 uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi /
AVŚ, 7, 26, 4.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padā /
AVŚ, 7, 26, 5.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
AVŚ, 7, 42, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 44, 1.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
AVŚ, 7, 50, 3.1 īḍe agniṃ svāvasuṃ namobhir iha prasakto vi cayat kṛtaṃ naḥ /
AVŚ, 7, 50, 6.1 uta prahām atidīvā jayati kṛtam iva śvaghnī vi cinoti kāle /
AVŚ, 7, 56, 7.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVŚ, 7, 69, 1.3 śaṃ uṣā no vy ucchatu //
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
AVŚ, 7, 74, 3.1 tvāṣṭreṇāhaṃ vacasā vi ta īrṣyām amīmadam /
AVŚ, 7, 78, 1.1 vi te muñcāmi raśanāṃ vi yoktraṃ vi niyojanam /
AVŚ, 7, 78, 1.1 vi te muñcāmi raśanāṃ vi yoktraṃ vi niyojanam /
AVŚ, 7, 78, 1.1 vi te muñcāmi raśanāṃ vi yoktraṃ vi niyojanam /
AVŚ, 7, 81, 2.2 bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 7, 83, 3.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 7, 90, 2.1 vayaṃ tad asya saṃbhṛtaṃ vasv indrena vi bhajāmahai /
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 8, 1, 9.2 arvāṅ ehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ //
AVŚ, 8, 1, 21.1 vy avāt te jyotir abhūd apa tvat tamo akramīt /
AVŚ, 8, 2, 18.2 etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ //
AVŚ, 8, 3, 4.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotv enam //
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 8, 3, 25.3 pratyañcam arciṣā jātavedo vi nikṣva //
AVŚ, 8, 4, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
AVŚ, 8, 4, 18.1 vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ saṃ pinaṣṭana /
AVŚ, 8, 4, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
AVŚ, 8, 5, 7.2 sūrya iva divam āruhya vi kṛtyā bādhate vaśī //
AVŚ, 8, 5, 8.2 ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ //
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 8, 6, 10.3 tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya //
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 3, 1.2 śālāyā viśvavārāyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 2.2 bṛhaspatir ivāhaṃ balaṃ vācā vi sraṃsayāmi tat //
AVŚ, 9, 3, 3.2 parūṃṣi vidvāṁ chastevendreṇa vi cṛtāmasi //
AVŚ, 9, 3, 4.2 pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 5.2 idaṃ mānasya patnyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 8.2 avanaddham abhihitaṃ brahmaṇā vi cṛtāmasi //
AVŚ, 9, 3, 13.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 14.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 18.2 varuṇena samubjitāṃ mitraḥ prātar vy ubjatu //
AVŚ, 9, 3, 20.2 tatra marto vi jāyate yasmād viśvaṃ prajāyate //
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 8.1 pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi /
AVŚ, 9, 5, 8.2 ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva //
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 5, 27.2 pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ //
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
AVŚ, 9, 9, 14.1 sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti /
AVŚ, 9, 9, 15.1 striyaḥ satīs tām u me puṃsaḥ āhuḥ paśyad akṣaṇvān vi cetad andhaḥ /
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 9, 10, 19.2 tripād brahma pururūpaṃ vi taṣṭhe tena jīvanti pradiśaś catasraḥ //
AVŚ, 9, 10, 21.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti //
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 9, 10, 26.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
AVŚ, 10, 1, 19.2 tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām //
AVŚ, 10, 2, 4.2 kati stanau vy adadhuḥ kaḥ kaphauḍau kati skandhān kati pṛṣṭīr acinvan //
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
AVŚ, 10, 3, 11.2 sa me śatrūn vi bādhatām indro dasyūn ivāsurān //
AVŚ, 10, 4, 6.2 ahīn vy asyatāt patho yena smā vayam emasi //
AVŚ, 10, 4, 8.1 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yamat /
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 27.2 divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 33.2 apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 6, 18.2 saṃvatsaras taṃ baddhvā sarvaṃ bhūtaṃ vi rakṣati //
AVŚ, 10, 6, 21.1 taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat /
AVŚ, 10, 6, 33.2 evā mayi prajā paśavo 'nnamannaṃ vi rohatu //
AVŚ, 10, 7, 2.2 kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam //
AVŚ, 10, 7, 43.1 tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt /
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 10, 8, 5.1 idaṃ savitar vi jānīhi ṣaḍ yamā eka ekajaḥ /
AVŚ, 10, 8, 13.1 prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate /
AVŚ, 10, 8, 19.1 satyenordhvas tapati brahmaṇārvāṅ vi paśyati /
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 10, 8, 41.1 uttareṇeva gāyatrīm amṛte 'dhi vi cakrame /
AVŚ, 11, 1, 5.2 aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti //
AVŚ, 11, 1, 12.1 upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ /
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ //
AVŚ, 11, 2, 19.2 anyatrāsmad divyāṃ śākhāṃ vi dhūnu //
AVŚ, 11, 2, 21.2 anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi //
AVŚ, 11, 9, 23.1 arbudiś ca triṣandhiś cāmitrān no vi vidhyatām /
AVŚ, 12, 1, 57.1 aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata /
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 12, 2, 32.1 vyākaromi haviṣāham etau tau brahmaṇā vy ahaṃ kalpayāmi /
AVŚ, 12, 2, 55.1 pratyañcam arkaṃ pratyarpayitvā pravidvān panthāṃ vi hy āviveśa /
AVŚ, 13, 1, 8.1 vi rohito amṛśad viśvarūpaṃ samākurvāṇaḥ praruho ruhaś ca /
AVŚ, 13, 1, 27.2 indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva //
AVŚ, 13, 2, 18.1 adṛśrann asya ketavo vi raśmayo janāṁ anu /
AVŚ, 13, 2, 22.1 vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ /
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
AVŚ, 18, 1, 19.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 1, 39.2 mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam //
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 41.1 vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 53.1 agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam /
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
AVŚ, 18, 3, 53.1 imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 4, 3.2 tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 2.2 śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti //
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 12.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 4, 1, 16.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 4, 6, 62.0 vi tvacaṃ kṛṇatti //
BaudhŚS, 16, 26, 5.2 indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti //
BaudhŚS, 18, 1, 18.3 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 2.0 sahasravalśā vi vayaṃ ruhemety ātmānam //
BhārŚS, 1, 20, 3.1 vihāram abhivīkṣate suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotir iti //
BhārŚS, 1, 22, 6.1 apa upaspṛśya vivinakti vāyur vo vi vinaktv iti //
BhārŚS, 7, 2, 3.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 15.2 vy eva tvā jñapayiṣyāmīti /
Gobhilagṛhyasūtra
GobhGS, 3, 9, 9.0 tasya juhuyāt prathamā ha vy uvāsa seti //
Gopathabrāhmaṇa
GB, 2, 1, 4, 3.0 vi vā etad yajñaś chidyate yat prāśitraṃ pariharati //
GB, 2, 2, 12, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
GB, 2, 5, 13, 5.0 vy antarikṣam atirad iti brāhmaṇācchaṃsinaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 12, 2.5 ariṣṭaḥ svasti gacchatu vivighnann abhidāsataḥ /
HirGS, 2, 3, 10.6 sūryamṛtaṃ tamaso grāhyā yaddevā amuñcann asṛjan vyenasaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 51, 4.1 te 'bruvan vīdam bhajāmahā iti /
JUB, 1, 58, 8.2 te 'bruvan vīdaṃ karavāmahā iti /
JUB, 4, 22, 8.3 vi ha pāpmano vicyate ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 103, 6.0 vy eva gāyet //
JB, 1, 105, 9.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 107, 11.0 sa yadītarā dhuro vigāyed vy evājyadhuro gāyet //
JB, 1, 107, 14.0 te devā abruvan vīmāni bhajāmahā iti //
JB, 1, 133, 20.0 vi pāpmanāvartate ya evaṃ veda //
JB, 1, 138, 7.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 142, 9.0 te 'bruvan vīdaṃ bhajāmahā iti //
JB, 1, 155, 15.0 ta ime lokā vyavṛhyanta vi yajño 'vṛhyata //
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 178, 18.0 vi te jagatīṃ prathamataḥ paryūhanti //
JB, 1, 190, 10.0 etam ardheḍam upāvayan vy evainam eti //
JB, 1, 210, 2.0 tad devā abhijityābruvan vīdaṃ bhajāmahā iti //
JB, 1, 212, 15.0 vi hainam iṅgayati //
JB, 1, 213, 5.0 tasmād yad anṛśaṃso jāyāṃ vindate vy eva vahatum ādiśati //
JB, 1, 213, 6.0 te devā abruvan vīdaṃ bhajāmahā iti //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 274, 9.0 yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 1.0 yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 346, 22.0 tad āhur vīva vā ete prāṇāpānābhyām ṛdhyante ye mṛtāya kurvantīti //
JB, 2, 23, 13.0 tasmād dīkṣopasatsu vīva glāyanti //
JB, 2, 23, 15.0 tasmād u strī durhṛdinī vīva glāyati //
Jaiminīyaśrautasūtra
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 7, 9, 1.1 bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām /
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 7, 24.0 iṭasya te vi cṛtāmīti dvāram avasārayati //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 10, 4, 9.0 vi tiṣṭhantām iti pramadanaṃ pramāyotthāpayati //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 6, 22.0 vi lumpatām agham iti pari cailaṃ dūrśaṃ vilumpati //
KauśS, 11, 9, 16.1 añjate vy añjata ity abhyañjanam //
KauśS, 14, 1, 10.1 vi mimīṣva payasvatīm iti mimānam anumantrayate //
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 8, 6, 14.0 vi yat pavitraṃ dhiṣaṇā atanvata ity ekā //
KauṣB, 9, 1, 10.0 vi dhiṣṇyān haranti //
Kauṣītakyupaniṣad
KU, 1, 1.15 ehi vyeva tvā jñapayiṣyāmīti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 17.0 sado gacchati vi svar iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
Kāṭhakasaṃhitā
KS, 7, 9, 34.0 vy asya prajā chidyate //
KS, 8, 3, 45.0 yo vā asya tā ādadhāno vitarṣayati vi ha tṛṣyati //
KS, 8, 4, 34.0 vīmaṃ lokam achindan //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 3, 52.0 vi vā eṣa cchinatti ya etena yajate //
KS, 12, 11, 22.0 vi pāpmanā vartate //
KS, 12, 11, 25.0 vīva hy eṣa kṣariti //
KS, 13, 10, 9.0 vi te bhinadmi takarim iti //
KS, 19, 5, 57.0 vi pājaseti visraṃsayati //
KS, 20, 1, 1.0 apeta vīta vi ca sarpatāta iti devayajanam adhyavasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 2, 9, 2.2 vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 2, 14, 4.3 vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 2, 18, 3.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
MS, 1, 3, 33, 1.1 adṛśrann asya ketavo vi raśmayo janaṃ anu /
MS, 1, 3, 37, 7.1 vi svaḥ paśya vyantarikṣam /
MS, 1, 3, 37, 7.1 vi svaḥ paśya vyantarikṣam /
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 5, 39.0 vi te muñcāmi raśanāṃ vi raśmīn //
MS, 1, 4, 5, 39.0 vi te muñcāmi raśanāṃ vi raśmīn //
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 6, 7, 5.0 yo vā asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 7, 2, 3.0 yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta //
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 4, 5, 36.0 yo vā etena yajate vi sa chinatti //
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
MS, 2, 7, 8, 3.2 vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
MS, 2, 7, 12, 7.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
MS, 2, 7, 12, 8.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
MS, 2, 13, 6, 5.2 vi gobhir adrim airayat //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 16, 2, 5.1 etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 21.1 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyur ity aṅgāni //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 2, 24.0 vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 2, 24.0 vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 16, 3.4 mā no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai /
Nirukta
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 12.2 parisakhyasya dharmiṇo vi sakhyāni visṛjāmaha iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 1.5 dvārāṇi cāsya vivlīyante //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.7 apeta vīta vi ca sarpatātaḥ /
TB, 2, 2, 8, 1.2 te vi pāpmanā bhrātṛvyeṇājayanta /
TB, 2, 2, 8, 1.5 vi pāpmanā bhrātṛvyeṇa jayate /
TB, 2, 3, 9, 9.3 vīva nṛtyet /
TB, 2, 3, 9, 9.5 vy asyevākṣyau bhāṣeta /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.10 devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ //
TS, 1, 1, 2, 2.1 vi vayaṃ ruhema /
TS, 1, 1, 4, 2.6 suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotiḥ /
TS, 1, 1, 5, 2.14 vāyur vo vi vinaktu /
TS, 1, 1, 7, 2.5 yāni gharme kapālāny upacinvanti vedhasaḥ pūṣṇas tāny api vrata indravāyū vi muñcatām //
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo mā vi nait /
TS, 1, 1, 12, 1.1 bhuvanam asi vi prathasva /
TS, 1, 1, 12, 1.6 vi jihāthām mā mā saṃ tāptam /
TS, 1, 3, 4, 2.1 uru viṣṇo vi kramasvoru kṣayāya naḥ kṛdhi /
TS, 1, 3, 4, 5.1 vi khyeṣaṃ vaiśvānaraṃ jyotiḥ /
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 1, 5, 3, 3.1 triṃśad dhāma vi rājati vāk pataṃgāya śiśriye /
TS, 1, 5, 3, 4.2 vy akhyan mahiṣaḥ suvaḥ //
TS, 1, 5, 4, 20.1 vi vā etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 1, 7, 4, 36.1 vi te muñcāmi raśanāḥ //
TS, 1, 7, 4, 37.1 vi raśmīn iti //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 1, 8, 10, 23.1 asūṣudanta yajñiyā ṛtena vy u trito jarimāṇaṃ na ānaṭ //
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
TS, 2, 2, 1, 2.7 vi pāpmanā bhrātṛvyeṇa jayate /
TS, 2, 2, 1, 3.5 vi vā eṣa indriyeṇa vīryeṇardhyate yaḥ saṃgrāmaṃ jayati /
TS, 2, 2, 3, 2.2 vi pāpmanā bhrātṛvyeṇa jayate /
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 5, 1, 6, 2.1 vi pājaseti visraṃsayati //
TS, 5, 1, 11, 5.1 etā u vaḥ subhagā viśvarūpā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
TS, 5, 2, 4, 1.1 vi vā etau dviṣāte yaś ca purāgnir yaś cokhāyām //
TS, 5, 2, 12, 3.1 daivyā adhvaryavas tvā chyantu vi ca śāsatu /
TS, 5, 3, 4, 90.1 yasyaitā upadhīyante vy evāsmā ucchati //
TS, 5, 3, 11, 30.0 vy evainena paridhatte //
TS, 5, 4, 5, 24.0 vi vā eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 4, 6, 49.0 vy evaitayā mimīte //
TS, 5, 5, 4, 31.0 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān //
TS, 5, 5, 7, 7.0 vi vā eṣa indriyeṇa vīryeṇardhyate yo 'gniṃ cinvann adhikrāmati //
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 1, 11, 21.0 vaneṣu vy antarikṣaṃ tatānety āha //
TS, 6, 1, 11, 22.0 vaneṣu hi vy antarikṣaṃ tatāna //
TS, 6, 2, 5, 1.0 yad vā anīśāno bhāram ādatte vi vai sa liśate //
TS, 6, 2, 6, 36.0 vi pāpmanā bhrātṛvyeṇāvartate //
TS, 6, 3, 1, 3.11 vi hi //
TS, 6, 3, 2, 3.8 vi hy enaṃ tair gṛhṇate /
TS, 6, 3, 3, 3.2 vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti /
TS, 6, 3, 3, 3.3 sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste /
TS, 6, 6, 1, 31.0 vi suvaḥ paśya vy antarikṣam ity āha //
TS, 6, 6, 1, 31.0 vi suvaḥ paśya vy antarikṣam ity āha //
TS, 6, 6, 9, 16.0 vi vā etad yajñaṃ chindanti yad adābhye saṃsthāpayanti //
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
Taittirīyopaniṣad
TU, 1, 4, 2.7 vi mā yantu brahmacāriṇaḥ svāhā /
Taittirīyāraṇyaka
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
TĀ, 5, 7, 8.6 vi vā enam etad ardhayanti /
TĀ, 5, 9, 8.7 vy asau yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
Vaitānasūtra
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 3, 6, 14.3 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
VaitS, 3, 13, 15.2 satyasya dharmaṇā vi sakhyāni sṛjāmaha iti sakhyāni visṛjante //
VaitS, 5, 1, 23.1 dīkṣānte vi mimīṣveti vedyagniṃ mimānam //
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 2, 9.1 ṣaṣṭhe vi tvā tatasre mithunā avasyava iti sapta /
VaitS, 6, 2, 14.1 vi hi sotor asṛkṣateti vṛṣākapim /
VaitS, 6, 2, 17.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
VaitS, 6, 2, 26.1 vīme devā akraṃsatety ativādam //
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
VaitS, 6, 5, 11.1 vyantarikṣam atirad iti paryāsaḥ //
VaitS, 8, 2, 11.1 caturviṃśa indrā yāhi citrabhāno mā cid anyad vi śaṃsateti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 31.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
VSM, 5, 14.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ svāhā //
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
VSM, 7, 45.3 vi svaḥ paśya vy antarikṣam /
VSM, 7, 45.3 vi svaḥ paśya vy antarikṣam /
VSM, 8, 40.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
VSM, 8, 44.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
VSM, 9, 4.6 vipṛcau stho vi mā pāpmanā pṛṅktam //
VSM, 11, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 11, 37.2 vi dhūmam agne aruṣaṃ miyedhya sṛja praśasta darśatam //
VSM, 11, 49.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
VSM, 12, 3.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 12.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
VSM, 12, 68.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 5.1 vi te muñcāmīti paridhiṣu prahriyamāṇeṣv āhavanīyam //
VārŚS, 2, 1, 1, 32.1 vi pājaseti visraṃsayati /
VārŚS, 2, 1, 1, 32.2 vi te muñcāmīti ca //
VārŚS, 2, 2, 5, 6.4 vi te muñcāmīti ca //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
VārŚS, 3, 4, 3, 43.1 vi te muñcāmīti vimuñcati //
VārŚS, 3, 4, 5, 4.1 vi rakṣo vi mṛdho jahīti mukhaṃ vimṛṣṭe //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 9.1 sahasravalśā vi vayaṃ ruhemety ātmānam //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 17, 10.6 vi dāśuṣe vāryāṇīti prājāpatyena tṛcenopatiṣṭhate //
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 11, 12.2 sūryo apo vi gāhate raśmibhir vājasātamaḥ /
ĀpŚS, 16, 12, 1.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ĀpŚS, 16, 15, 6.1 vijñāyate ca vi vā etau dviṣāte yaś cokhāyāṃ yaś ca cīyate /
ĀpŚS, 16, 26, 3.1 uta sma te vanaspate vāto vi vāty agram it /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 19, 18, 17.1 vi jyotiṣeti yājyānuvākye bhavataḥ //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 20, 7.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ĀpŚS, 20, 20, 7.3 vi rakṣo vi mṛdho nuda vi vṛtrasya hanū ruja /
ĀpŚS, 20, 20, 7.3 vi rakṣo vi mṛdho nuda vi vṛtrasya hanū ruja /
ĀpŚS, 20, 20, 7.3 vi rakṣo vi mṛdho nuda vi vṛtrasya hanū ruja /
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 20, 20, 9.3 sa no dadātu draviṇaṃ suvīryaṃ rāyaspoṣaṃ vi ṣyatu nābhim asme /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 2, 1, 2, 17.6 jighāṃsatīva hy eṣa sapatnān vīva jigīṣate //
ŚBM, 4, 5, 4, 11.1 adṛśram asya ketavo vi raśmayo janāṁ anu bhrājanto agnayo yathā /
ŚBM, 4, 5, 7, 6.2 vi vā etad yajñasya parva sraṃsate yaddhvalati /
ŚBM, 4, 5, 8, 12.2 vi vā etāṃ virājaṃ vṛhanti yāṃ vyākurvanti /
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 4, 4.4 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ŚBM, 4, 6, 7, 9.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 4, 6, 7, 10.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 4, 21.1 vi pājasā pṛthunā śośucāna iti /
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 7, 2, 4.5 vi nākam akhyat savitā vareṇya iti svargo vai loko nākaḥ /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 8.5 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāyeti /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 4.0 grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
ŚāṅkhĀ, 3, 1, 11.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 6, 19, 8.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 7, 14, 4.0 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ŚāṅkhĀ, 12, 2, 5.1 ayaṃ sano yo 'nuvādī kīla iva vṛtraṃ vi puro ruroja /
Ṛgveda
ṚV, 1, 3, 12.2 dhiyo viśvā vi rājati //
ṚV, 1, 7, 3.2 vi gobhir adrim airayat //
ṚV, 1, 11, 3.1 pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ /
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 13, 6.1 vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ /
ṚV, 1, 22, 1.1 prātaryujā vi bodhayāśvināv eha gacchatām /
ṚV, 1, 22, 17.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padam /
ṚV, 1, 22, 18.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 24, 13.2 avainaṃ rājā varuṇaḥ sasṛjyād vidvāṁ adabdho vi mumoktu pāśān //
ṚV, 1, 24, 15.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 25, 21.1 ud uttamam mumugdhi no vi pāśam madhyamaṃ cṛta /
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 32, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
ṚV, 1, 33, 4.2 dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ //
ṚV, 1, 33, 12.1 ny āvidhyad ilībiśasya dṛḍhā vi śṛṅgiṇam abhinacchuṣṇam indraḥ /
ṚV, 1, 33, 13.1 abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet /
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 1, 35, 7.1 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ /
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 36, 9.2 vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam //
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 39, 3.2 vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām //
ṚV, 1, 39, 3.2 vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām //
ṚV, 1, 39, 5.1 pra vepayanti parvatān vi viñcanti vanaspatīn /
ṚV, 1, 39, 8.2 vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ //
ṚV, 1, 39, 8.2 vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ //
ṚV, 1, 39, 8.2 vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ //
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 42, 1.1 sam pūṣann adhvanas tira vy aṃho vimuco napāt /
ṚV, 1, 46, 1.1 eṣo uṣā apūrvyā vy ucchati priyā divaḥ /
ṚV, 1, 46, 10.2 vy akhyaj jihvayāsitaḥ //
ṚV, 1, 46, 11.2 adarśi vi srutir divaḥ //
ṚV, 1, 48, 1.1 saha vāmena na uṣo vy ucchā duhitar divaḥ /
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 48, 7.2 śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān //
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 1, 48, 15.1 uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ /
ṚV, 1, 50, 3.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ṚV, 1, 50, 7.1 vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ /
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 1, 51, 9.2 vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ //
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 56, 5.1 vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā /
ṚV, 1, 56, 6.2 tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ //
ṚV, 1, 58, 1.2 vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati //
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 58, 4.1 vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ /
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 61, 12.2 gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai //
ṚV, 1, 62, 5.1 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ /
ṚV, 1, 62, 5.2 vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ //
ṚV, 1, 62, 7.1 dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ /
ṚV, 1, 63, 4.2 yaddha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ //
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 64, 4.1 citrair añjibhir vapuṣe vy añjate vakṣassu rukmāṁ adhi yetire śubhe /
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 68, 1.1 śrīṇann upa sthād divam bhuraṇyu sthātuś caratham aktūn vy ūrṇot //
ṚV, 1, 68, 10.1 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 69, 10.1 tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 71, 7.2 na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān //
ṚV, 1, 72, 7.1 vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ /
ṚV, 1, 72, 8.1 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan /
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 73, 1.2 syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt //
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 73, 6.2 parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim //
ṚV, 1, 73, 9.2 īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ //
ṚV, 1, 80, 8.1 vi te vajrāso asthiran navatiṃ nāvyā anu /
ṚV, 1, 80, 12.1 na vepasā na tanyatendraṃ vṛtro vi bībhayat /
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 85, 4.1 vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā /
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 85, 10.1 ūrdhvaṃ nunudre 'vataṃ ta ojasā dādṛhāṇaṃ cid bibhidur vi parvatam /
ṚV, 1, 85, 12.2 asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram //
ṚV, 1, 86, 10.1 gūhatā guhyaṃ tamo vi yāta viśvam atriṇam /
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 1, 89, 8.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ //
ṚV, 1, 90, 4.1 vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ /
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 92, 5.1 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam /
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 92, 14.2 revad asme vy uccha sūnṛtāvati //
ṚV, 1, 93, 3.2 sa prajayā suvīryaṃ viśvam āyur vy aśnavat //
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 1, 95, 3.2 pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu //
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 98, 1.2 ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa //
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 102, 6.2 akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ //
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 103, 3.1 sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ /
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 105, 4.1 yajñam pṛcchāmy avamaṃ sa tad dūto vi vocati /
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 110, 5.1 kṣetram iva vi mamus tejanenaṃ ekam pātram ṛbhavo jehamānam /
ṚV, 1, 113, 4.1 bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ /
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 113, 14.1 vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ /
ṚV, 1, 113, 15.2 īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait //
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 113, 19.2 praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre //
ṚV, 1, 116, 20.2 vibhindunā nāsatyā rathena vi parvatāṁ ajarayū ayātam //
ṚV, 1, 117, 16.2 vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa //
ṚV, 1, 120, 4.1 vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā /
ṚV, 1, 121, 15.1 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 2.2 īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut //
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 128, 6.3 viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati //
ṚV, 1, 131, 3.1 vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ /
ṚV, 1, 132, 1.3 asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam //
ṚV, 1, 132, 3.2 vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ /
ṚV, 1, 135, 7.2 vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram //
ṚV, 1, 139, 4.1 aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu /
ṚV, 1, 139, 7.3 vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā //
ṚV, 1, 140, 9.1 adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ /
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 1, 141, 7.1 vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ /
ṚV, 1, 142, 6.1 vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ /
ṚV, 1, 142, 10.2 tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ //
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 1, 146, 3.1 samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke /
ṚV, 1, 150, 2.1 vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ /
ṚV, 1, 152, 2.1 etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān /
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 158, 3.1 yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ /
ṚV, 1, 158, 4.1 upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām /
ṚV, 1, 160, 4.2 vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce //
ṚV, 1, 161, 13.2 śvānam basto bodhayitāram abravīt saṃvatsara idam adyā vy akhyata //
ṚV, 1, 162, 18.2 acchidrā gātrā vayunā kṛṇota paruṣparur anughuṣyā vi śasta //
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 1, 164, 14.1 sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti /
ṚV, 1, 164, 16.1 striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ /
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 164, 42.1 tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ /
ṚV, 1, 164, 44.1 trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām /
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 166, 12.2 indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam //
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 1, 170, 1.2 anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati //
ṚV, 1, 171, 1.2 rarāṇatā maruto vedyābhir ni heᄆo dhatta vi mucadhvam aśvān //
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 1, 180, 7.1 vayaṃ ciddhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān /
ṚV, 1, 181, 5.2 harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ //
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 1, 185, 1.2 viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva //
ṚV, 1, 187, 1.2 yasya trito vy ojasā vṛtraṃ viparvam ardayat //
ṚV, 1, 189, 6.1 vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham /
ṚV, 1, 189, 7.1 tvaṃ tāṁ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra /
ṚV, 1, 191, 14.2 tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 3, 5.1 vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ /
ṚV, 2, 3, 5.2 vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram //
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 7, 4.1 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase /
ṚV, 2, 11, 7.2 vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan //
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 2, 15, 7.2 prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra //
ṚV, 2, 15, 8.1 bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat /
ṚV, 2, 18, 8.1 na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta /
ṚV, 2, 19, 2.1 asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṃ vi vṛścat /
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 2, 20, 7.1 sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi /
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 2, 24, 2.1 yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi /
ṚV, 2, 24, 2.2 prācyāvayad acyutā brahmaṇaspatir ā cāviśad vasumantaṃ vi parvatam //
ṚV, 2, 24, 3.2 ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ //
ṚV, 2, 24, 14.2 yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 28, 4.2 na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman //
ṚV, 2, 28, 5.1 vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
ṚV, 2, 28, 6.2 dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
ṚV, 2, 28, 7.2 mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 33, 2.2 vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ //
ṚV, 2, 33, 2.2 vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ //
ṚV, 2, 33, 2.2 vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ //
ṚV, 2, 34, 2.1 dyāvo na stṛbhiś citayanta khādino vy abhriyā na dyutayanta vṛṣṭayaḥ /
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 2, 35, 7.2 so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti //
ṚV, 2, 38, 1.2 nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau //
ṚV, 2, 38, 3.1 āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ /
ṚV, 2, 38, 4.2 ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt //
ṚV, 2, 38, 5.1 nānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ /
ṚV, 2, 38, 7.1 tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ /
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 1, 18.2 ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān //
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 4, 4.2 divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ //
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 3, 4, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 3, 7, 4.2 vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa //
ṚV, 3, 8, 11.1 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema /
ṚV, 3, 8, 11.1 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema /
ṚV, 3, 10, 7.2 hotā mandro vi rājasy ati sridhaḥ //
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 15, 1.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 30, 10.1 alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra /
ṚV, 3, 30, 16.2 vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva //
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 3, 31, 19.2 druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ //
ṚV, 3, 33, 7.2 vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ //
ṚV, 3, 34, 1.1 indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn /
ṚV, 3, 35, 3.2 grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ //
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 39, 2.1 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā /
ṚV, 3, 41, 8.1 māre asmad vi mumuco haripriyārvāṅ yāhi /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 53, 22.1 paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati /
ṚV, 3, 53, 22.1 paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati /
ṚV, 3, 54, 8.2 ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam //
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 3.1 vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi /
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 55, 14.2 ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam //
ṚV, 3, 58, 2.2 jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk //
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 3, 61, 7.2 mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā //
ṚV, 4, 1, 14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan /
ṚV, 4, 1, 15.2 dṛᄆhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 1, 18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam /
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 2, 11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān /
ṚV, 4, 3, 11.1 ṛtenādriṃ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ /
ṚV, 4, 3, 14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam //
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 4, 4, 3.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 7, 10.2 vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ //
ṚV, 4, 8, 6.1 te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire /
ṚV, 4, 11, 2.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ /
ṚV, 4, 12, 3.2 dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān //
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
ṚV, 4, 12, 6.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 4, 14, 2.2 āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiś cekitānaḥ //
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 4, 16, 13.2 pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ //
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 4, 18, 6.2 etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti //
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 20, 5.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā /
ṚV, 4, 21, 8.1 vi yad varāṃsi parvatasya vṛṇve payobhir jinve apāṃ javāṃsi /
ṚV, 4, 24, 3.1 tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām /
ṚV, 4, 24, 5.2 ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai //
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
ṚV, 4, 30, 20.1 śatam aśmanmayīnām purām indro vy āsyat /
ṚV, 4, 35, 3.1 vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta /
ṚV, 4, 35, 3.1 vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta /
ṚV, 4, 36, 4.1 ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ /
ṚV, 4, 37, 7.1 vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave /
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 4, 42, 4.2 ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma //
ṚV, 4, 45, 1.2 pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate //
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 4, 50, 4.2 saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //
ṚV, 4, 51, 2.2 vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ //
ṚV, 4, 51, 6.2 śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ //
ṚV, 4, 52, 6.1 āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ /
ṚV, 4, 54, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat //
ṚV, 4, 54, 2.2 ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ //
ṚV, 4, 55, 2.1 pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ /
ṚV, 4, 55, 2.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ //
ṚV, 4, 55, 4.1 vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ /
ṚV, 4, 57, 8.1 śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ /
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 2, 7.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya //
ṚV, 5, 2, 9.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
ṚV, 5, 5, 4.1 ūrṇamradā vi prathasvābhy arkā anūṣata /
ṚV, 5, 5, 5.1 devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye /
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 5, 8, 7.2 sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase //
ṚV, 5, 11, 1.2 ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ //
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 13, 4.2 tvayā yajñaṃ vi tanvate //
ṚV, 5, 15, 3.1 aṃhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya /
ṚV, 5, 16, 2.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati //
ṚV, 5, 18, 3.2 ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate //
ṚV, 5, 19, 1.2 upasthe mātur vi caṣṭe //
ṚV, 5, 19, 2.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti /
ṚV, 5, 28, 1.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti /
ṚV, 5, 29, 4.1 ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ /
ṚV, 5, 30, 4.2 aśmānaṃ cicchavasā didyuto vi vido gavām ūrvam usriyāṇām //
ṚV, 5, 30, 7.1 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ /
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 31, 2.1 ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva /
ṚV, 5, 31, 3.2 prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ //
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 34, 7.1 sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu /
ṚV, 5, 36, 4.2 pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇiddharivo mā vi venaḥ //
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 44, 12.1 sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā /
ṚV, 5, 45, 1.2 apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ //
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 45, 3.2 vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma //
ṚV, 5, 47, 3.2 madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau //
ṚV, 5, 47, 6.1 vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti /
ṚV, 5, 48, 3.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 5, 53, 6.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ //
ṚV, 5, 53, 7.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ //
ṚV, 5, 54, 4.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ /
ṚV, 5, 54, 4.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ /
ṚV, 5, 54, 4.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ /
ṚV, 5, 54, 4.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ /
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 5, 54, 12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha /
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 5, 55, 2.2 utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 6.2 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 9.1 mṛᄆata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana /
ṚV, 5, 59, 6.1 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ /
ṚV, 5, 60, 1.1 īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ /
ṚV, 5, 61, 3.1 jaghane coda eṣāṃ vi sakthāni naro yamuḥ /
ṚV, 5, 61, 7.1 vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam /
ṚV, 5, 61, 7.1 vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam /
ṚV, 5, 61, 7.1 vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam /
ṚV, 5, 61, 9.2 vi rohitā purumīᄆhāya yematur viprāya dīrghayaśase //
ṚV, 5, 62, 7.1 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva /
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 5, 63, 5.2 rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam //
ṚV, 5, 63, 7.2 ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham //
ṚV, 5, 69, 2.2 trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ //
ṚV, 5, 75, 7.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 5, 78, 1.1 aśvināv eha gacchataṃ nāsatyā mā vi venatam /
ṚV, 5, 78, 5.1 vi jihīṣva vanaspate yoniḥ sūṣyantyā iva /
ṚV, 5, 78, 6.2 māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ //
ṚV, 5, 79, 2.1 yā sunīthe śaucadrathe vy auccho duhitar divaḥ /
ṚV, 5, 79, 2.2 sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 3.1 sā no adyābharadvasur vy ucchā duhitar divaḥ /
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 9.1 vy ucchā duhitar divo mā ciraṃ tanuthā apaḥ /
ṚV, 5, 80, 3.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti //
ṚV, 5, 81, 1.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 8.2 ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ //
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 5, 85, 2.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu /
ṚV, 5, 85, 3.2 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma //
ṚV, 5, 85, 5.2 māneneva tasthivāṁ antarikṣe vi yo mame pṛthivīṃ sūryeṇa //
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 6, 1, 11.1 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
ṚV, 6, 1, 11.2 bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi //
ṚV, 6, 4, 3.2 vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi //
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 5, 3.2 ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni //
ṚV, 6, 5, 5.2 sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti //
ṚV, 6, 6, 3.1 vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti /
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 6, 7, 7.1 vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ /
ṚV, 6, 7, 7.1 vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ /
ṚV, 6, 8, 2.2 vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat //
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 8, 3.2 vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam //
ṚV, 6, 9, 1.1 ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ /
ṚV, 6, 9, 2.1 nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ /
ṚV, 6, 9, 3.1 sa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti /
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 10, 7.1 vi dveṣāṃsīnuhi vardhayeᄆām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //
ṚV, 6, 16, 45.2 śocā vi bhāhy ajara //
ṚV, 6, 17, 1.2 vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ //
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān //
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 20, 7.1 vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ /
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 22, 6.2 acyutā cid vīᄆitā svojo rujo vi dṛᄆhā dhṛṣatā virapśin //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 24, 3.2 vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ //
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 25, 4.2 toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite //
ṚV, 6, 28, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 30, 2.2 dive dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt //
ṚV, 6, 30, 5.1 tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya /
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 33, 2.2 tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā //
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 37, 3.2 abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet //
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 39, 3.1 ayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra /
ṚV, 6, 39, 4.1 ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ /
ṚV, 6, 40, 1.1 indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā /
ṚV, 6, 44, 6.2 vipo na yasyotayo vi yad rohanti sakṣitaḥ //
ṚV, 6, 44, 8.2 dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ //
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ /
ṚV, 6, 44, 16.2 matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ //
ṚV, 6, 44, 16.2 matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ //
ṚV, 6, 44, 24.1 ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim /
ṚV, 6, 45, 9.1 vi dṛᄆhāni cid adrivo janānāṃ śacīpate /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 48, 17.1 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 6, 51, 1.2 ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut //
ṚV, 6, 51, 5.2 viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta //
ṚV, 6, 53, 3.2 paṇeś cid vi mradā manaḥ //
ṚV, 6, 53, 4.1 vi patho vājasātaye cinuhi vi mṛdho jahi /
ṚV, 6, 53, 4.1 vi patho vājasātaye cinuhi vi mṛdho jahi /
ṚV, 6, 53, 6.1 vi pūṣann ārayā tuda paṇer iccha hṛdi priyam /
ṚV, 6, 62, 7.1 vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ /
ṚV, 6, 62, 11.2 dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī //
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
ṚV, 6, 65, 2.2 agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ //
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 6, 66, 7.2 anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan //
ṚV, 6, 67, 7.2 na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante //
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 67, 10.1 vi yad vācaṃ kīstāso bharante śaṃsanti kecin nivido manānāḥ /
ṚV, 6, 69, 8.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 6, 73, 2.2 ghnan vṛtrāṇi vi puro dardarīti jayañchatrūṃr amitrān pṛtsu sāhan //
ṚV, 6, 74, 2.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
ṚV, 6, 75, 11.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 2, 5.1 svādhyo vi duro devayanto 'śiśrayū rathayur devatātā /
ṚV, 7, 2, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 7, 3, 2.1 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt /
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 4, 7.2 na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ //
ṚV, 7, 5, 2.2 sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 9, 2.1 sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ /
ṚV, 7, 10, 2.2 agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ //
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 17, 1.1 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām //
ṚV, 7, 17, 2.1 uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 18, 8.1 durādhyo aditiṃ srevayanto 'cetaso vi jagṛbhre paruṣṇīm /
ṚV, 7, 18, 13.1 vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ /
ṚV, 7, 18, 13.2 vy ānavasya tṛtsave gayam bhāg jeṣma pūruṃ vidathe mṛdhravācam //
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 19, 9.2 ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai //
ṚV, 7, 20, 3.2 vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna //
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 23, 3.2 vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān //
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 34, 13.1 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām //
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 37, 2.2 saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam //
ṚV, 7, 38, 1.2 nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti //
ṚV, 7, 38, 2.2 vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ //
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 7, 55, 2.2 vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa //
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 66, 11.1 vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṃ cād ṛcam /
ṚV, 7, 69, 3.2 vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //
ṚV, 7, 72, 4.1 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante /
ṚV, 7, 75, 1.1 vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt /
ṚV, 7, 75, 3.2 janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ //
ṚV, 7, 77, 5.1 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ /
ṚV, 7, 78, 1.1 prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante /
ṚV, 7, 79, 1.1 vy uṣā āvaḥ pathyā janānām pañca kṣitīr mānuṣīr bodhayantī /
ṚV, 7, 79, 1.2 susaṃdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ //
ṚV, 7, 79, 2.1 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante /
ṚV, 7, 79, 3.2 vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni //
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 7, 88, 7.1 dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat /
ṚV, 7, 90, 4.2 gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ //
ṚV, 7, 91, 3.2 te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ //
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 7, 95, 3.2 sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta //
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 99, 3.2 vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ //
ṚV, 7, 100, 3.1 trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā /
ṚV, 7, 100, 4.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 7, 104, 18.1 vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana /
ṚV, 7, 104, 25.1 prati cakṣva vi cakṣvendraś ca soma jāgṛtam /
ṚV, 8, 1, 1.1 mā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata /
ṚV, 8, 1, 4.1 vi tartūryante maghavan vipaścito 'ryo vipo janānām /
ṚV, 8, 4, 13.2 adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram //
ṚV, 8, 5, 1.2 vi bhānuṃ viśvadhātanat //
ṚV, 8, 5, 9.2 vi pathaḥ sātaye sitam //
ṚV, 8, 6, 6.1 vi cid vṛtrasya dodhato vajreṇa śataparvaṇā /
ṚV, 8, 6, 13.1 yad asya manyur adhvanīd vi vṛtram parvaśo rujan /
ṚV, 8, 7, 1.2 vi parvateṣu rājatha //
ṚV, 8, 7, 8.2 te bhānubhir vi tasthire //
ṚV, 8, 7, 23.1 vi vṛtram parvaśo yayur vi parvatāṁ arājinaḥ /
ṚV, 8, 7, 23.1 vi vṛtram parvaśo yayur vi parvatāṁ arājinaḥ /
ṚV, 8, 7, 25.2 śubhrā vy añjata śriye //
ṚV, 8, 7, 36.2 te bhānubhir vi tasthire //
ṚV, 8, 9, 16.2 vy āvar devy ā matiṃ vi rātim martyebhyaḥ //
ṚV, 8, 9, 16.2 vy āvar devy ā matiṃ vi rātim martyebhyaḥ //
ṚV, 8, 12, 19.2 adhā yajñāya turvaṇe vy ānaśuḥ //
ṚV, 8, 12, 20.2 hotrābhir indraṃ vāvṛdhur vy ānaśuḥ //
ṚV, 8, 12, 21.2 viśvā vasūni dāśuṣe vy ānaśuḥ //
ṚV, 8, 13, 4.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 13, 20.2 mano yatrā vi tad dadhur vicetasaḥ //
ṚV, 8, 14, 5.1 yajña indram avardhayad yad bhūmiṃ vy avartayat /
ṚV, 8, 14, 7.1 vy antarikṣam atiran made somasya rocanā /
ṚV, 8, 14, 10.2 vi te madā arājiṣuḥ //
ṚV, 8, 14, 15.1 asunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ /
ṚV, 8, 15, 5.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 17, 5.1 ā te siñcāmi kukṣyor anu gātrā vi dhāvatu /
ṚV, 8, 20, 4.1 vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī /
ṚV, 8, 20, 11.1 samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu /
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 23, 4.1 ud asya śocir asthād dīdiyuṣo vy ajaram /
ṚV, 8, 24, 22.2 aryo gayam maṃhamānaṃ vi dāśuṣe //
ṚV, 8, 25, 16.1 ayam eka itthā purūru caṣṭe vi viśpatiḥ /
ṚV, 8, 27, 9.1 vi no devāso adruho 'cchidraṃ śarma yacchata /
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 27, 18.2 eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu //
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 29, 7.1 trīṇy eka urugāyo vi cakrame yatra devāso madanti //
ṚV, 8, 31, 8.1 putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ /
ṚV, 8, 32, 5.1 sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ /
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 34, 3.1 atrā vi nemir eṣām urāṃ na dhūnute vṛkaḥ /
ṚV, 8, 39, 6.2 agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same //
ṚV, 8, 40, 6.2 vayaṃ tad asya saṃbhṛtaṃ vasv indreṇa vi bhajemahi nabhantām anyake same //
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 8, 42, 2.2 sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe //
ṚV, 8, 45, 4.1 ā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram /
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 45, 22.2 tṛmpā vy aśnuhī madam //
ṚV, 8, 45, 27.2 vy ānaṭ turvaṇe śami //
ṚV, 8, 45, 30.1 yaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum /
ṚV, 8, 46, 33.2 adhirukmā vi nīyate //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 54, 6.2 vītī hotrābhir uta devavītibhiḥ sasavāṃso vi śṛṇvire //
ṚV, 8, 55, 1.1 bhūrīd indrasya vīryaṃ vy akhyam abhy āyati /
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 60, 16.2 bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṁ ati //
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 63, 9.1 asya vṛṣṇo vyodana uru kramiṣṭa jīvase /
ṚV, 8, 64, 5.2 vi stotṛbhyo rurojitha //
ṚV, 8, 67, 12.1 aneho na uruvraja urūci vi prasartave /
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 67, 21.1 vi ṣu dveṣo vy aṃhatim ādityāso vi saṃhitam /
ṚV, 8, 67, 21.2 viṣvag vi vṛhatā rapaḥ //
ṚV, 8, 76, 2.1 ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ /
ṚV, 8, 76, 3.1 vāvṛdhāno marutsakhendro vi vṛtram airayat /
ṚV, 8, 77, 1.1 jajñāno nu śatakratur vi pṛcchad iti mātaram /
ṚV, 8, 79, 8.1 mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan /
ṚV, 8, 82, 6.2 vi pītiṃ tṛptim aśnuhi //
ṚV, 8, 86, 1.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 2.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 3.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 4.2 yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 5.1 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe /
ṚV, 8, 86, 5.2 ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 89, 4.2 arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ //
ṚV, 8, 91, 5.1 imāni trīṇi viṣṭapā tānīndra vi rohaya /
ṚV, 8, 93, 14.1 vi yad aher adha tviṣo viśve devāso akramuḥ /
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 94, 11.1 tyān nu ye vi rodasī tastabhur maruto huve /
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 8, 103, 2.2 anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi //
ṚV, 9, 3, 6.1 eṣa viprair abhiṣṭuto 'po devo vi gāhate /
ṚV, 9, 3, 7.1 eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā /
ṚV, 9, 3, 8.1 eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ /
ṚV, 9, 5, 1.1 samiddho viśvatas patiḥ pavamāno vi rājati /
ṚV, 9, 5, 3.1 īᄆenyaḥ pavamāno rayir vi rājati dyumān /
ṚV, 9, 7, 2.1 pra dhārā madhvo agriyo mahīr apo vi gāhate /
ṚV, 9, 10, 5.2 sūrā aṇvaṃ vi tanvate //
ṚV, 9, 13, 6.2 vi vāram avyam āśavaḥ //
ṚV, 9, 14, 4.1 niriṇāno vi dhāvati jahaccharyāṇi tānvā /
ṚV, 9, 15, 3.1 eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā /
ṚV, 9, 16, 8.2 avyo vāraṃ vi dhāvasi //
ṚV, 9, 21, 3.2 sindhor ūrmā vy akṣaran //
ṚV, 9, 22, 3.2 vipā vy ānaśur dhiyaḥ //
ṚV, 9, 22, 5.1 ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ /
ṚV, 9, 24, 3.2 nṛbhir yato vi nīyase //
ṚV, 9, 27, 3.1 eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ /
ṚV, 9, 28, 1.2 avyo vāraṃ vi dhāvati //
ṚV, 9, 34, 1.2 rujad dṛᄆhā vy ojasā //
ṚV, 9, 36, 3.1 sa no jyotīṃṣi pūrvya pavamāna vi rocaya /
ṚV, 9, 37, 3.1 sa vājī rocanā divaḥ pavamāno vi dhāvati /
ṚV, 9, 39, 4.2 sindhor ūrmā vy akṣarat //
ṚV, 9, 45, 3.2 vi no rāye duro vṛdhi //
ṚV, 9, 49, 4.1 sa na ūrje vy avyayam pavitraṃ dhāva dhārayā /
ṚV, 9, 51, 3.1 tava tya indo andhaso devā madhor vy aśnate /
ṚV, 9, 61, 17.2 vi vāram avyam arṣati //
ṚV, 9, 61, 18.1 pavamāna rasas tava dakṣo vi rājati dyumān /
ṚV, 9, 64, 3.2 vi no rāye duro vṛdhi //
ṚV, 9, 66, 5.1 tava śukrāso arcayo divas pṛṣṭhe vi tanvate /
ṚV, 9, 66, 27.1 pavamāno vy aśnavad raśmibhir vājasātamaḥ /
ṚV, 9, 67, 5.1 indo vy avyam arṣasi vi śravāṃsi vi saubhagā /
ṚV, 9, 67, 5.1 indo vy avyam arṣasi vi śravāṃsi vi saubhagā /
ṚV, 9, 67, 5.1 indo vy avyam arṣasi vi śravāṃsi vi saubhagā /
ṚV, 9, 67, 5.2 vi vājān soma gomataḥ //
ṚV, 9, 67, 14.1 ā kalaśeṣu dhāvati śyeno varma vi gāhate /
ṚV, 9, 67, 21.2 pavamāna vi taj jahi //
ṚV, 9, 68, 3.1 vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā /
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 9, 70, 2.1 sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe /
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 75, 4.2 romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive dive //
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 9, 80, 1.2 bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ //
ṚV, 9, 83, 2.1 tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran /
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 85, 9.1 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ /
ṚV, 9, 85, 12.2 bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ //
ṚV, 9, 86, 8.1 rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 86, 34.1 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā /
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 86, 40.1 un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate /
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 90, 2.2 vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi //
ṚV, 9, 91, 3.2 sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti //
ṚV, 9, 91, 4.1 rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān /
ṚV, 9, 95, 5.1 iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām /
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 97, 56.2 drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti //
ṚV, 9, 97, 58.1 tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat /
ṚV, 9, 99, 7.2 vide yad āsu saṃdadir mahīr apo vi gāhate //
ṚV, 9, 99, 8.1 suta indo pavitra ā nṛbhir yato vi nīyase /
ṚV, 9, 100, 4.2 raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ //
ṚV, 9, 101, 7.2 patir viśvasya bhūmano vy akhyad rodasī ubhe //
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 9, 102, 3.2 mimīte asya yojanā vi sukratuḥ //
ṚV, 9, 103, 6.2 vyānaśiḥ pavamāno vi dhāvati //
ṚV, 9, 106, 10.1 somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati /
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 9, 108, 9.2 vi kośam madhyamaṃ yuva //
ṚV, 9, 108, 12.1 vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ /
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
ṚV, 9, 110, 6.2 vāraṃ na devaḥ savitā vy ūrṇute //
ṚV, 9, 110, 9.2 yūthe na niṣṭhā vṛṣabho vi tiṣṭhase //
ṚV, 9, 112, 1.1 nānānaṃ vā u no dhiyo vi vratāni janānām /
ṚV, 10, 1, 2.1 sa jāto garbho asi rodasyor agne cārur vi bhṛta oṣadhīṣu /
ṚV, 10, 2, 7.2 panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi //
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
ṚV, 10, 3, 2.2 ūrdhvam bhānuṃ sūryasya stabhāyan divo vasubhir aratir vi bhāti //
ṚV, 10, 3, 6.2 pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā //
ṚV, 10, 5, 1.1 ekaḥ samudro dharuṇo rayīṇām asmaddhṛdo bhūrijanmā vi caṣṭe /
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 11, 2.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 8.1 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 21, 1.2 yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase //
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 21, 3.2 kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase //
ṚV, 10, 21, 4.2 tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase //
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 21, 7.2 ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase //
ṚV, 10, 21, 8.2 abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase //
ṚV, 10, 22, 9.2 purutrā te vi pūrtayo navanta kṣoṇayo yathā //
ṚV, 10, 23, 1.2 pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā //
ṚV, 10, 23, 1.2 pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā //
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 24, 2.2 śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase //
ṚV, 10, 24, 3.2 indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 25, 2.2 adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase //
ṚV, 10, 25, 2.2 adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase //
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //
ṚV, 10, 25, 5.1 tava tye soma śaktibhir nikāmāso vy ṛṇvire /
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 25, 6.2 samākṛṇoṣi jīvase vi vo made viśvā saṃpaśyan bhuvanā vivakṣase //
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 25, 8.2 kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 25, 9.2 yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase //
ṚV, 10, 25, 10.2 ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase //
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 26, 7.2 pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ //
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 27, 10.2 strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ //
ṚV, 10, 27, 15.2 nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ //
ṚV, 10, 27, 18.1 vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ /
ṚV, 10, 27, 20.2 āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān //
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 28, 9.1 śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt /
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 8.1 vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ /
ṚV, 10, 30, 11.2 ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ //
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 32, 2.1 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta /
ṚV, 10, 32, 2.1 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta /
ṚV, 10, 33, 3.1 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato /
ṚV, 10, 33, 9.2 tathā yujā vi vāvṛte //
ṚV, 10, 34, 6.2 akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni //
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 35, 5.2 bhadrā no adya śravase vy ucchata svasty agniṃ sam idhānam īmahe //
ṚV, 10, 38, 2.1 sa naḥ kṣumantaṃ sadane vy ūrṇuhi goarṇasaṃ rayim indra śravāyyam /
ṚV, 10, 39, 13.1 tā vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā /
ṚV, 10, 40, 9.1 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu /
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 42, 4.1 tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke /
ṚV, 10, 43, 5.1 kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat /
ṚV, 10, 43, 9.2 vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ //
ṚV, 10, 44, 8.2 samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati //
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 45, 8.1 dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ /
ṚV, 10, 45, 11.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 10, 48, 1.2 māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam //
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 55, 3.2 catustriṃśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena //
ṚV, 10, 61, 13.2 vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 62, 3.1 ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi /
ṚV, 10, 62, 9.2 sāvarṇyasya dakṣiṇā vi sindhur iva paprathe //
ṚV, 10, 64, 15.1 vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī /
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 67, 6.1 indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa /
ṚV, 10, 67, 7.1 sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ /
ṚV, 10, 67, 7.2 brahmaṇaspatir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ //
ṚV, 10, 67, 12.1 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya /
ṚV, 10, 68, 9.1 soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi /
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
ṚV, 10, 70, 4.1 vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme /
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 71, 3.2 tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante //
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 71, 8.2 atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve //
ṚV, 10, 71, 8.2 atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve //
ṚV, 10, 71, 11.2 brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ //
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 77, 1.1 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ /
ṚV, 10, 78, 7.1 uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan /
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 79, 6.2 akrīḍan krīḍan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ //
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 80, 5.1 agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ /
ṚV, 10, 80, 6.1 agniṃ viśa īḍate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ /
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 83, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
ṚV, 10, 84, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
ṚV, 10, 84, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
ṚV, 10, 85, 19.2 bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ //
ṚV, 10, 85, 28.1 nīlalohitam bhavati kṛtyāsaktir vy ajyate /
ṚV, 10, 85, 29.1 parā dehi śāmulyam brahmabhyo vi bhajā vasu /
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
ṚV, 10, 85, 42.1 ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam /
ṚV, 10, 85, 42.1 ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam /
ṚV, 10, 86, 1.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
ṚV, 10, 86, 5.1 priyā taṣṭāni me kapir vyaktā vy adūduṣat /
ṚV, 10, 86, 7.2 bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 20.1 dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā /
ṚV, 10, 87, 5.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam //
ṚV, 10, 87, 25.2 yātudhānasya rakṣaso balaṃ vi ruja vīryam //
ṚV, 10, 88, 17.1 yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda /
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 89, 1.1 indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān /
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
ṚV, 10, 90, 4.2 tato viṣvaṅ vy akrāmat sāśanānaśane abhi //
ṚV, 10, 90, 11.1 yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan /
ṚV, 10, 90, 11.1 yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan /
ṚV, 10, 92, 3.1 baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave /
ṚV, 10, 92, 5.2 yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate //
ṚV, 10, 92, 10.1 te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ /
ṚV, 10, 92, 10.2 yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire //
ṚV, 10, 94, 14.2 vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ //
ṚV, 10, 94, 14.2 vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ //
ṚV, 10, 95, 3.2 avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ //
ṚV, 10, 95, 12.2 ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat //
ṚV, 10, 97, 12.2 tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva //
ṚV, 10, 98, 12.1 agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha /
ṚV, 10, 98, 12.1 agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha /
ṚV, 10, 101, 3.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
ṚV, 10, 101, 4.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
ṚV, 10, 102, 2.2 rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṃ vy aced indrasenā //
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
ṚV, 10, 108, 8.2 ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it //
ṚV, 10, 110, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 111, 6.2 vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ //
ṚV, 10, 112, 7.1 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante /
ṚV, 10, 113, 2.1 tam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate /
ṚV, 10, 113, 4.1 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam /
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
ṚV, 10, 114, 1.1 gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma /
ṚV, 10, 114, 2.1 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ /
ṚV, 10, 114, 4.1 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe /
ṚV, 10, 114, 10.2 śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ //
ṚV, 10, 115, 4.1 vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ /
ṚV, 10, 116, 6.1 vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ /
ṚV, 10, 117, 8.1 ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt /
ṚV, 10, 118, 3.1 sa āhuto vi rocate 'gnir īḍenyo girā /
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 124, 3.1 paśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi /
ṚV, 10, 125, 3.2 tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm //
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 126, 8.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 10, 127, 1.1 rātrī vy akhyad āyatī purutrā devy akṣabhiḥ /
ṚV, 10, 128, 6.2 pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhāṃ vi neśat //
ṚV, 10, 130, 2.1 pumāṁ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin /
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
ṚV, 10, 133, 3.1 vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ /
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 137, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
ṚV, 10, 138, 1.1 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam /
ṚV, 10, 138, 3.1 vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ /
ṚV, 10, 138, 4.1 anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ /
ṚV, 10, 139, 4.1 viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan /
ṚV, 10, 140, 4.2 sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum //
ṚV, 10, 143, 2.2 dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ //
ṚV, 10, 144, 5.2 enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 149, 2.1 yatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda /
ṚV, 10, 152, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
ṚV, 10, 152, 3.1 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja /
ṚV, 10, 152, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
ṚV, 10, 152, 4.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
ṚV, 10, 152, 5.2 vi manyoḥ śarma yaccha varīyo yavayā vadham //
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
ṚV, 10, 158, 4.2 saṃ cedaṃ vi ca paśyema //
ṚV, 10, 158, 5.2 vi paśyema nṛcakṣasaḥ //
ṚV, 10, 160, 1.1 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca /
ṚV, 10, 163, 1.2 yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te //
ṚV, 10, 163, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te //
ṚV, 10, 163, 3.2 yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te //
ṚV, 10, 163, 4.2 yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te //
ṚV, 10, 163, 5.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 163, 6.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 170, 1.2 vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati //
ṚV, 10, 177, 1.2 samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ //
ṚV, 10, 180, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
ṚV, 10, 180, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
ṚV, 10, 189, 2.2 vy akhyan mahiṣo divam //
ṚV, 10, 189, 3.1 triṃśad dhāma vi rājati vāk pataṅgāya dhīyate /
Ṛgvedakhilāni
ṚVKh, 1, 1, 2.1 udyann adya vi no bhaja pitā putrebhyo yathā /
ṚVKh, 1, 3, 6.2 sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u //
ṚVKh, 1, 7, 3.2 vi svā mandrā pururejamānā yuvāyatī havate vām manīṣā //
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
ṚVKh, 2, 8, 3.1 anamīvā bhavantv aghnyā su san garbho vi mocatu /
ṚVKh, 2, 8, 4.1 rāyaspoṣaṃ vi dhāraya jātavedaḥ punīhi mā /
ṚVKh, 3, 17, 1.3 vi hi sotor asṛkṣata //
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
ṚVKh, 3, 22, 6.1 ubhāv antau pariyāta armyā divo na raśmīṃs tanuto vy arṇave /
ṚVKh, 4, 2, 1.2 divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ //
ṚVKh, 4, 5, 2.2 yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi //
ṚVKh, 4, 5, 22.2 śatrūṃr evā vi no jahi divyā vṛkṣam ivāśaniḥ //
ṚVKh, 4, 9, 1.3 yam āgatya vājy adhvānaṃ sarvā mṛdho vi dhūnute /
Arthaśāstra
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
Mahābhārata
MBh, 1, 57, 73.3 vivyāsa vedān yasmācca tasmād vyāsa iti smṛtaḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 402.0 vi prāṇāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 9, 5.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
ŚāṅkhŚS, 5, 9, 16.1 vi yat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ŚāṅkhŚS, 5, 10, 10.2 vi nākam akhyat savitā damūnā anu dyāvā pṛthivīṣu praṇīte /
ŚāṅkhŚS, 15, 16, 6.0 vi vā etasmai brāhmaṇāyocchati yo vedam anubrūte //
ŚāṅkhŚS, 15, 16, 7.0 vy u kṣatriyāyocchati yo 'bhiṣekaṃ prāpnoti //