Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
Kauśikasūtra
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kaṭhopaniṣad
KaṭhUp, 6, 11.2 apramattas tadā bhavati yogo hi prabhavāpyayau //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 4.2 apramattena veddhavyaṃ śaravat tanmayo bhavet //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 9.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.6 apramattā rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 4, 11, 16.0 apramattaḥ pitṛdaivatakāryeṣu //
Ṛgvidhāna
ṚgVidh, 1, 8, 3.1 yatātmano 'pramattasya dvādaśāham abhojanam /
Avadānaśataka
AvŚat, 1, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 2, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 3, 10.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 4, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 6, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 7, 9.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 8, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 9, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 10, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 17, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 20, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 22, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 23, 5.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
Buddhacarita
BCar, 8, 47.1 yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ /
Carakasaṃhitā
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 8, 5.1 tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Mahābhārata
MBh, 1, 3, 119.3 apramatto netum arhasīti //
MBh, 1, 55, 27.2 apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃstadā //
MBh, 1, 72, 15.3 apramattotthitā nityam ārādhaya guruṃ mama //
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 100, 2.2 apramattā pratīkṣainaṃ niśīthe āgamiṣyati //
MBh, 1, 109, 17.2 pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā /
MBh, 1, 116, 30.1 dārakeṣvapramattā ca bhavethāśca hitā mama /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 143, 11.11 apramattā pramatteṣu śuśrūṣur anahaṃvadā //
MBh, 1, 143, 19.6 eṣa te samayo bhadre śuśrūṣyaścāpramattayā /
MBh, 1, 173, 12.2 apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ /
MBh, 2, 11, 70.2 apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe /
MBh, 2, 38, 34.2 sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi //
MBh, 2, 42, 58.1 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate /
MBh, 2, 50, 8.2 apramatto vinītātmā nityaṃ bhadrāṇi paśyati //
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 33, 51.1 apramattena tat kāryam upadeṣṭā parākramaḥ /
MBh, 3, 140, 17.2 uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatam apramattau //
MBh, 3, 165, 4.1 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ /
MBh, 3, 184, 5.2 yo brahma jānāti yathāpradeśaṃ svādhyāyanityaḥ śucir apramattaḥ /
MBh, 3, 197, 36.2 svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 202, 21.2 tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 3, 213, 50.3 apramattasya devasya na cāpaśyad aninditā //
MBh, 4, 4, 20.2 apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat //
MBh, 4, 4, 26.2 apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca //
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 23.1 vaiśyo 'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayann apramattaḥ /
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 29, 44.2 gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle //
MBh, 5, 30, 32.2 susaṃguptāḥ surabhayo 'navadyāḥ kaccid gṛhān āvasathāpramattāḥ //
MBh, 5, 33, 35.2 viśvasatyapramatteṣu mūḍhacetā narādhamaḥ //
MBh, 5, 33, 88.1 prāpyāpadaṃ na vyathate kadācid udyogam anvicchati cāpramattaḥ /
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 38, 7.2 vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ //
MBh, 5, 44, 8.1 guruṃ śiṣyo nityam abhimanyamānaḥ svādhyāyam icchecchucir apramattaḥ /
MBh, 5, 47, 95.1 ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayam apramattaḥ /
MBh, 5, 147, 32.1 sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ /
MBh, 7, 2, 32.1 taṃ cenmṛtyuḥ sarvaharo 'bhirakṣet sadāpramattaḥ samare kirīṭinam /
MBh, 7, 86, 11.1 adya mādhava rājānam apramatto 'nupālaya /
MBh, 7, 87, 45.1 apramattā mahārāja mām eva pratyupasthitāḥ /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 10, 10, 14.2 nirjitair apramattair hi vijitā jitakāśinaḥ //
MBh, 12, 21, 19.3 apramattāstataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ //
MBh, 12, 41, 17.2 sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham //
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 64, 20.2 asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ /
MBh, 12, 78, 15.2 apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ //
MBh, 12, 88, 37.2 dayāvān apramattaśca karān sampraṇayanmṛdūn //
MBh, 12, 90, 21.1 etebhyaścāpramattaḥ syāt sadā yatto yudhiṣṭhira /
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 104, 28.2 yukto 'sya vadham anvicched apramattaḥ pramādyataḥ //
MBh, 12, 136, 25.2 kadācit tatra mārjārastvapramatto 'pyabadhyata //
MBh, 12, 136, 197.2 na hyapramattaścalati calito vā vinaśyati //
MBh, 12, 136, 199.2 abhiyukto 'pramattaśca prāg bhayād bhītavaccaret //
MBh, 12, 136, 200.2 bhayād utpadyate buddhir apramattābhiyogajā //
MBh, 12, 137, 95.2 rājā mūlaṃ trivargasya apramatto 'nupālayan //
MBh, 12, 138, 60.1 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet /
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 157, 4.1 ete pramattaṃ puruṣam apramattā nudanti hi /
MBh, 12, 173, 41.1 svādhyāyam agnisaṃskāram apramatto 'nupālaya /
MBh, 12, 173, 49.1 saṃtuṣṭaścāpramattaśca yajñadānataporatiḥ /
MBh, 12, 212, 3.2 apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati //
MBh, 12, 212, 44.1 imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ /
MBh, 12, 218, 15.2 apramattena dhāryāsmi tapasā vikrameṇa ca //
MBh, 12, 220, 94.1 anīśasyāpramattasya bhūtāni pacataḥ sadā /
MBh, 12, 220, 95.1 apramattaḥ pramatteṣu kālo jāgarti dehiṣu /
MBh, 12, 223, 20.2 niyamastho 'pramattaśca tasmāt sarvatra pūjitaḥ //
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 289, 31.1 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ /
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
MBh, 12, 318, 39.2 apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate //
MBh, 13, 14, 23.3 ariṣṭaṃ gaccha panthānam apramatto bhavānagha //
MBh, 13, 36, 6.2 pramatteṣvapramatto 'smi sadā supteṣu jāgṛmi //
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 110, 136.2 niyateṣvapramatteṣu śaucavatsu mahātmasu //
MBh, 13, 124, 9.2 apramattā ca bhartāraṃ kadācinnāham abruvam //
MBh, 13, 124, 10.2 apramattā sadāyuktā śvaśrūśvaśuravartinī //
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
MBh, 13, 135, 48.2 apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ //
MBh, 14, 1, 13.2 dyūtasaṃpātam apyeṣām apramatto nivāraya //
MBh, 14, 56, 24.2 devarākṣasanāgānām apramattena dhāryate //
Manusmṛti
ManuS, 7, 142.2 yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ //
ManuS, 11, 216.1 yatātmano 'pramattasya dvādaśāham abhojanam /
Rāmāyaṇa
Rām, Ay, 4, 24.1 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
Rām, Ay, 21, 19.2 śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru //
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 44, 26.2 anvajāgrat tato rāmam apramatto dhanurdharaḥ //
Rām, Ay, 46, 59.1 apramatto bale kośe durge janapade tathā /
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 41, 47.2 apramattena te bhāvyam āśramasthena sītayā //
Rām, Ār, 41, 49.2 bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ //
Rām, Ki, 18, 35.1 pramattān apramattān vā narā māṃsārthino bhṛśam /
Rām, Ki, 42, 24.2 apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam //
Rām, Su, 24, 3.1 rāghavasyāpramattasya rakṣasā kāmarūpiṇā /
Rām, Yu, 3, 18.2 utthitaścāpramattaśca balānām anudarśane //
Rām, Yu, 9, 10.1 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam /
Rām, Yu, 14, 1.2 niyamād apramattasya niśāstisro 'ticakramuḥ //
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Saundarānanda
SaundĀ, 10, 63.1 tadapramatto niyame samudyato ramasva yadyapsaraso 'bhilipsase /
SaundĀ, 12, 5.2 mahāratha ivonmārgādapramattasya sāratheḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 52.4 apramatto bhiṣak tasmāt tān samyag avacārayet //
Bodhicaryāvatāra
BoCA, 2, 58.1 atyapramattas tiṣṭhāmi prapāteṣvitareṣvapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 26.1 khaḍgacarmadharo rakṣed apramattaḥ prabhuṃ bhavān /
BKŚS, 9, 106.2 apramatto bhaviṣyāmi bhavato deharakṣaṇe //
BKŚS, 10, 116.2 apramattā hi jīvanti mṛtā eva pramādinaḥ //
BKŚS, 18, 216.1 mādṛśāṃ hi pramattānām apramattā vipattayaḥ /
BKŚS, 22, 269.2 īrṣyāvān apramattaś ca sadā rakṣati mām asau //
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
Divyāvadāna
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Kūrmapurāṇa
KūPur, 1, 34, 44.2 nimitteṣu ca sarveṣu apramatto dvijo bhavet //
Liṅgapurāṇa
LiPur, 1, 89, 3.2 yastatrāthāpramattaḥ syātsa munirnāvasīdati //
LiPur, 1, 89, 5.2 niyameṣvapramattastu yameṣu ca sadā bhavet //
LiPur, 1, 90, 4.1 bhavedyogo 'pramattasya yogo hi paramaṃ balam /
LiPur, 1, 91, 50.1 apramattena veddhavyaṃ śaravat tanmayo bhavet /
Matsyapurāṇa
MPur, 26, 15.3 apramattodyatā nityamārādhaya guruṃ mama //
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 105, 15.2 nimitteṣu ca sarveṣu hyapramatto bhaveddvijaḥ //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 303.0 iha nityaṃ yameṣv apramattenopasthitasmṛtinā bhavitavyam //
PABh zu PāśupSūtra, 2, 13, 19.0 āha apramattasyācarataḥ kā kāryaniṣpattiḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
Suśrutasaṃhitā
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 19, 11.1 utthānasaṃveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsv apramatto vraṇaṃ saṃrakṣet //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 41.2 tīkṣṇair yogaiśchardayitvā pragāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ //
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 16, 5.1 utkṛtya śastreṇa yavapramāṇaṃ vālena sīvyed bhiṣag apramattaḥ /
Su, Utt., 40, 143.1 bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge /
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Tantrākhyāyikā
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
Viṣṇusmṛti
ViSmṛ, 29, 10.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 8.2 apramattaḥ pramatteṣu yo vṛko nṛṣu vartate //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 13, 10.2 śaktyāpramattair gṛhyeta sādaraṃ gatamatsaraiḥ //
BhāgPur, 3, 23, 3.2 apramattodyatā nityaṃ tejīyāṃsam atoṣayat //
BhāgPur, 3, 29, 39.2 āviśaty apramatto 'sau pramattaṃ janam antakṛt //
BhāgPur, 4, 20, 33.1 tattvaṃ kuru mayādiṣṭamapramattaḥ prajāpate /
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
BhāgPur, 11, 9, 14.1 ekacāry aniketaḥ syād apramatto guhāśayaḥ /
BhāgPur, 11, 11, 30.1 apramatto gabhīrātmā dhṛtimāñ jitaṣaḍguṇaḥ /
BhāgPur, 11, 12, 24.2 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram //
BhāgPur, 11, 13, 13.1 apramatto 'nuyuñjīta mano mayy arpayañchanaiḥ /
BhāgPur, 11, 20, 14.2 apramatta idaṃ jñātvā martyam apy arthasiddhidam //
Bhāratamañjarī
BhāMañj, 1, 54.2 apramattena gantavyamityuttaṅkamuvāca sā //
BhāMañj, 13, 276.2 prajāhito 'pramattaśca rājā rājye virājate //
BhāMañj, 13, 308.2 apramattaḥ sadā rājā kuryātsaṃśrayamātmanaḥ //
Garuḍapurāṇa
GarPur, 1, 103, 3.2 apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ //
Ānandakanda
ĀK, 1, 19, 213.2 kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 48.3 kācicca sukhasaṃsuptāpramattānyā nṛpottama //
Sātvatatantra
SātT, 9, 28.2 saṃlikhaty apramatto 'sau gaṇeśo matsuto 'ntike //