Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
Jaiminīyabrāhmaṇa
JB, 1, 181, 9.0 pravatībhyaḥ praṇayanty ehivatīṣu //
JB, 1, 344, 2.0 pravat tyad devatānāṃ rūpam abhibhūtyai rūpam //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 13.0 pravatyaḥ prattavatyo yājyāḥ //
KauṣB, 7, 9, 15.0 tā vai svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 9, 17.0 tad yat svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 12, 12.0 bhadrād abhi śreyaḥ prehīti pravatīṃ pravartyamānāyānvāha //
KauṣB, 7, 12, 31.0 yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 8, 1, 18.0 pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya //
KauṣB, 8, 8, 9.0 praitu brahmaṇaspatir iti pravrajatsu pravatīṃ brāhmaṇaspatyām abhirūpām abhiṣṭauti //
KauṣB, 9, 2, 5.0 pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha //
KauṣB, 9, 3, 8.0 pretāṃ yajñasya śambhuveti pravatīṃ pravartyamānābhyām anvāha //
Kāṭhakasaṃhitā
KS, 10, 7, 51.0 te 'gnaye pravate 'ṣṭākapālaṃ niravapann agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 56.0 agnaye pravate 'ṣṭākapālaṃ nirvaped agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 57.0 yad agnaye pravate //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 3, 24.0 pravatā vai devāḥ svargaṃ lokaṃ prāyannudvatodāyan //
PB, 14, 9, 40.0 pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //