Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 11.0 tasmād anṛtaṃ na vaded dayeta tv enena //
Atharvaveda (Śaunaka)
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ //
AVŚ, 8, 2, 8.1 asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 2, 3.5 dayadhvam iti na āttheti /
BĀU, 5, 2, 3.8 dāmyata datta dayadhvam iti /
Gopathabrāhmaṇa
GB, 2, 4, 17, 6.0 nū marto dayate saniṣyann iti vaiṣṇavaṃ sāṃśaṃsikam //
Ṛgveda
ṚV, 1, 10, 6.2 sa śakra uta naḥ śakad indro vasu dayamānaḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 120, 3.2 prārcad dayamāno yuvākuḥ //
ṚV, 1, 130, 7.3 maho dhanāni dayamāna ojasā viśvā dhanāny ojasā //
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 34, 1.1 indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn /
ṚV, 4, 7, 10.2 vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ //
ṚV, 5, 49, 3.1 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ /
ṚV, 6, 6, 5.2 śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 30, 1.1 bhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni /
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 7, 16, 7.2 yantāro ye maghavāno janānām ūrvān dayanta gonām //
ṚV, 7, 21, 7.2 indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau //
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 23, 5.2 eko devatrā dayase hi martān asmiñchūra savane mādayasva //
ṚV, 7, 37, 2.2 saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam //
ṚV, 7, 84, 4.2 pra ya ādityo anṛtā mināty amitā śūro dayate vasūni //
ṚV, 7, 100, 1.1 nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat /
ṚV, 8, 2, 31.2 sanād amṛkto dayate //
ṚV, 8, 103, 6.1 yo viśvā dayate vasu hotā mandro janānām /
ṚV, 9, 90, 2.2 vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi //
ṚV, 10, 23, 1.2 pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā //
ṚV, 10, 80, 2.2 agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi //
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
Ṛgvedakhilāni
ṚVKh, 1, 2, 8.1 hariṃ hinomi dayamāno aṃśuṃ purumīḍham ṛṣabhaṃ jayan /
ṚVKh, 1, 2, 11.2 iyaṃ hitvā dayamānaṃ pṛñcadbhir māṃ vāyaso doṣād dayamāno abūbudhat //
ṚVKh, 1, 2, 11.2 iyaṃ hitvā dayamānaṃ pṛñcadbhir māṃ vāyaso doṣād dayamāno abūbudhat //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 24.2 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam arhann idaṃ dayase viśvam abhvam //