Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
JB, 1, 235, 12.0 kṛtam id u daśa kṛtam asat //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
JB, 1, 333, 4.0 prāṇān ned avacchidyāmahā iti //
JB, 1, 347, 7.0 vācaṃ krūrām aruṣkṛtāṃ ned ṛcchāmeti //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 3, 273, 29.0 tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam //