Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 1, 4, 4.2 sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai //
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
ṚVKh, 3, 5, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 7, 1.1 bhūrīd indrasya vīryaṃ vyakhyam abhyājati /
ṚVKh, 3, 7, 5.1 ād it sāptasya carkirann ānūnaṃ ca mahi śravaḥ /
ṚVKh, 3, 8, 4.2 aśvānām in na yūthyam //
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //