Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Śvetāśvataropaniṣad
Harivaṃśa
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 2.0 bhūya id vāvṛdhe vīryāyeti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //
AĀ, 5, 1, 6, 7.1 tad id āsa bhuvaneṣu jyeṣṭham pu /
AĀ, 5, 1, 6, 13.1 tad id āsety etadādi śastram //
AĀ, 5, 2, 1, 6.1 śiro gāyatram indram id gāthino bṛhad iti //
AĀ, 5, 2, 2, 5.0 itthā hi soma in mada iti paṅktiḥ //
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
AĀ, 5, 2, 3, 8.0 ud ghed abhi śrutāmagham ity uttamām uddharati //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 12, 17.0 indram id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 19, 13.0 devānām id avo mahad iti vaiśvadevam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 28, 5.0 te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 35, 2.0 tasmād āhur na nivṛttadakṣiṇām pratigṛhṇīyān nenmā śucā viddhā śucā vidhyād iti //
AB, 6, 35, 10.0 ahā ned asann avicetanānīty eṣa ha vā ahnāṃ vicetayitā //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 26, 2.0 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇeti //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
Atharvaprāyaścittāni
AVPr, 6, 1, 20.1 śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ /
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 3, 5.0 tad it padaṃ na vi ciketa vidvān yan mṛtaḥ punar apyeti jīvān //
AVPr, 6, 9, 1.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
Atharvaveda (Paippalāda)
AVP, 1, 7, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 42, 4.1 yo asmabhyam arātīyād yaś ca no dveṣad ij janaḥ /
AVP, 1, 46, 3.1 dānaṃ tṛṣṇāyāḥ pari pāti viddhaṃ dānaṃ kṣudho dānam id eva mṛtyoḥ /
AVP, 1, 46, 6.2 ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam //
AVP, 1, 55, 4.2 mām it kila tvaṃ vāvanaḥ śākhāṃ madhumatīm iva //
AVP, 1, 60, 2.1 sāsahā id ahaṃ patiṃ sāsahai śvaśurā ubhau /
AVP, 1, 70, 1.2 ayajñiyaḥ prathamo yo viveśa kṛcchrād ij jyotir abhy aśnavātai //
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 100, 3.1 utsaktapatny oṣadha āvataṃkaraṇīd asi /
AVP, 1, 107, 3.2 ghoṣa id asya śrūyate na rūpaṃ tasmai vātāya haviṣā vidhema //
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
AVP, 4, 35, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 10, 7.2 hatāso anye yodhayanty anyāṃs tam ic chaṃsa mahimānaṃ surāyāḥ //
AVP, 5, 18, 9.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 25, 6.2 tad it tato vidhūmayat pratyak kartāram ṛcchatu //
AVP, 5, 26, 2.2 arātyāḥ sarvam ic chiraḥ praśnaṃ vṛhatam aśvinā //
AVP, 5, 27, 1.1 tad in nu me acacchadan mahad yakṣaṃ bṛhad vapuḥ /
AVP, 10, 6, 9.1 bhagaṃ vṛṇānā vadhvaṃ vahanti vaniṃ prayanto bhagam id dhavante /
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
AVP, 12, 21, 2.2 durhārdaḥ sarvāṃs tvaṃ darbha gharma ivābhīt saṃ tāpaya //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 4.2 evā rogaṃ cāsrāvaṃ cāntas tiṣṭhatu muñja it //
AVŚ, 1, 17, 2.2 kaniṣṭhikā ca tiṣṭhati tiṣṭhād id dhamanir mahī //
AVŚ, 1, 17, 3.2 asthur in madhyamā imāḥ sākam antā araṃsata //
AVŚ, 1, 34, 2.2 mamed aha kratāv aso mama cittam upāyasi //
AVŚ, 1, 34, 4.2 mām it kila tvaṃ vanāḥ śākhāṃ madhumatīm iva //
AVŚ, 2, 2, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 2, 30, 2.1 saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ /
AVŚ, 3, 7, 5.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 3, 13, 5.1 āpo bhadrā ghṛtam id āpa āsann agnīṣomau bibhraty āpa it tāḥ /
AVŚ, 3, 13, 5.1 āpo bhadrā ghṛtam id āpa āsann agnīṣomau bibhraty āpa it tāḥ /
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 3, 15, 8.1 viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ /
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 3, 17, 2.2 virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan //
AVŚ, 3, 17, 3.2 ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam //
AVŚ, 3, 20, 6.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat //
AVŚ, 4, 2, 5.1 yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ /
AVŚ, 4, 17, 8.1 apāmārga oṣadhīnāṃ sarvāsām eka id vaśī /
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 2.2 bhūyobhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 27, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
AVŚ, 4, 37, 12.1 jāyā id vo apsaraso gandharvāḥ patayo yūyam /
AVŚ, 5, 1, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt /
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 13, 10.1 tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam /
AVŚ, 5, 13, 11.1 tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam /
AVŚ, 5, 14, 9.1 kṛtavyadhani vidhya taṃ yaś cakāra tam ij jahi /
AVŚ, 6, 22, 1.2 ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 6, 26, 3.2 yaṃ dveṣāma tam ṛcchatu yam u dviṣmas tam ij jahi //
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 51, 2.2 viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
AVŚ, 6, 55, 2.2 ā no goṣu bhajatā prajāyāṃ nivāta id vaḥ śaraṇe syāma //
AVŚ, 6, 57, 1.1 idam id vā u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 63, 4.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 91, 3.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 6, 101, 1.2 yathāṅgaṃ vardhatāṃ śepas tena yoṣitam ij jahi //
AVŚ, 6, 119, 1.2 vaiśvānaro no adhipā vasiṣṭha ud in nayāti sukṛtasya lokam //
AVŚ, 6, 120, 1.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 2.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 134, 3.1 yo jināti tam anviccha yo jināti tam ij jahi /
AVŚ, 7, 18, 2.2 āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram //
AVŚ, 7, 18, 2.2 āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram //
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 21, 1.2 sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru //
AVŚ, 7, 36, 1.2 antaḥ kṛṇuṣva māṃ hṛdi mana in nau sahāsati //
AVŚ, 7, 38, 4.1 ahaṃ vadāmi net tvaṃ sabhāyām aha tvaṃ vada /
AVŚ, 7, 38, 4.2 mamed asas tvaṃ kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 8, 4, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat //
AVŚ, 8, 4, 21.2 abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ //
AVŚ, 8, 5, 12.1 sa id vyāghro bhavaty atho siṃho atho vṛṣā /
AVŚ, 8, 5, 16.1 ayam id vai pratīvarta ojasvān saṃjayo maṇiḥ /
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
AVŚ, 9, 6, 2.1 sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam iddhaviḥ //
AVŚ, 9, 9, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
AVŚ, 9, 9, 16.1 sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti /
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 15.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 21.1 gaur in mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī /
AVŚ, 9, 10, 22.2 taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ //
AVŚ, 10, 4, 1.1 indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it /
AVŚ, 10, 6, 7.3 so asmai balam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 8.3 so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi //
AVŚ, 10, 6, 9.3 so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 10.3 so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 11.2 so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 14.3 sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 15.3 so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 16.3 sa ebhyo jitim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 17.3 sa ābhyo viśvam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 10, 24.1 yudha ekaḥ saṃ sṛjati yo asyā eka id vaśī /
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
AVŚ, 11, 1, 34.1 yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām /
AVŚ, 11, 8, 7.1 yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ /
AVŚ, 12, 3, 9.1 pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca /
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 14, 1, 5.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
AVŚ, 14, 1, 7.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtā //
AVŚ, 14, 1, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
AVŚ, 14, 1, 29.2 sūryāṃ yo brahmā veda sa id vādhūyam arhati //
AVŚ, 14, 1, 30.1 sa it tat syonaṃ harati brahmā vāsaḥ sumaṅgalam /
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
AVŚ, 14, 1, 57.1 ahaṃ viṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam /
AVŚ, 14, 2, 41.2 yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti //
AVŚ, 17, 1, 6.2 dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 6.1 trikadrukebhiḥ pavate ṣaḍ urvīr ekam id bṛhat /
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 50.1 idam id vā u nāparaṃ divi paśyasi sūryam /
AVŚ, 18, 2, 51.1 idam id vā u nāparaṃ jarasy anyad ito 'param /
AVŚ, 18, 2, 58.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai //
AVŚ, 18, 3, 21.2 śucīd ayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīr apa vran //
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 4, 4, 4.1 drupadād iven mumucāna iti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 35.2 devā no yathā sadamidvṛdhe san na prāyuvo rakṣitāro dive dive svāhā //
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 3, 12, 15.1 itīn nvā imā anukṛtayo vyākhyātāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.3 aulaba it tam upāhvayāthārjīcchyāmaḥ śabalaḥ /
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
BhārGS, 2, 28, 6.3 mā tvā ke cin nyemur in na pāśinaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 5, 23.6 nen mā pāpmā mṛtyur āpnavad iti /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
Gopathabrāhmaṇa
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
GB, 1, 3, 20, 5.0 ko hīd avijñāyamānena saha dīkṣiṣyatīti //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 2, 1, 12, 6.0 udinnu śṛṅge sito mucyata iti //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 1, 25, 11.0 net paśūn pravṛṇajānīti //
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 3, 14, 12.0 ud ghed abhiśrutāmagham iti paryāsaḥ //
GB, 2, 3, 16, 17.0 net sviṣṭakṛtam antarayāmeti //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 2, 11.0 eved indraṃ vṛṣaṇaṃ vajrabāhum iti paridadhāti //
GB, 2, 4, 3, 1.0 tarobhir vo vidadvasuṃ taraṇir it siṣāsatīty acchāvākasya stotriyānurūpau //
GB, 2, 4, 3, 2.0 ud in nv asya ricyata iti bārhataḥ pragāthaḥ //
GB, 2, 4, 3, 4.0 bhūya id vāvṛdhe vīryāyety ukthamukham //
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
GB, 2, 4, 4, 14.0 net sviṣṭakṛta antarayāmeti //
GB, 2, 4, 5, 5.0 tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti //
GB, 2, 4, 18, 23.0 net sviṣṭakṛta antarayāmeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
JUB, 3, 12, 3.2 tam id udgātā śriyā prajāpatinā hiṅkāreṇa mṛtyum apasedhati //
JUB, 3, 39, 2.5 tad id antarikṣaṃ so 'yaṃ vāyuḥ pavate /
Jaiminīyabrāhmaṇa
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
JB, 1, 235, 12.0 kṛtam id u daśa kṛtam asat //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
JB, 1, 333, 4.0 prāṇān ned avacchidyāmahā iti //
JB, 1, 347, 7.0 vācaṃ krūrām aruṣkṛtāṃ ned ṛcchāmeti //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 3, 273, 29.0 tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam //
Kauśikasūtra
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 4, 7, 11.0 idam id vā ity akṣataṃ mūtraphenenābhyudya //
KauśS, 5, 2, 18.0 nec chatrur iti pāṭāmūlaṃ pratiprāśitam //
KauśS, 5, 10, 22.0 saṃ sam id iti svayaṃ prajvalite 'gnau //
KauśS, 7, 10, 17.0 tad id āsa dhītī vā itīndrāgnī //
KauśS, 10, 5, 17.0 ihed asāthety etayā śulkam apākṛtya //
KauśS, 11, 7, 10.0 idam id vā u nopa sarpāsau hā iti cinvanti //
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 15, 2.1 manāyai tantuṃ prathamaṃ paśyed anyā atanvata /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 17.0 pavasa it tat saumyaṃ rūpam //
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
KauṣB, 3, 5, 8.0 ned rudreṇa yajamānasya paśūn prasajānīti //
KauṣB, 3, 6, 11.0 neccaturakṣaṃ bībhatsam adhvaraṃ karavāṇīti //
KauṣB, 4, 2, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 3, 14.0 ned yajñapathād ayānīti //
KauṣB, 5, 8, 15.0 ned yajamānaṃ pravṛṇajānīti //
KauṣB, 5, 9, 7.0 ned yajamānasya paśūn pravṛṇajānīti //
KauṣB, 5, 9, 21.0 ned yajamānaṃ pravṛṇajānīti //
KauṣB, 5, 9, 23.0 net patnyaḥ pravṛṇajāmeti //
KauṣB, 7, 3, 11.0 netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti //
KauṣB, 7, 3, 20.0 ned agnim āsīdāmeti //
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 10, 17.0 net pratiṣṭhe vyatiṣajānīti //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
KauṣB, 9, 5, 28.0 netprāṇādātmānam apādadhānīti //
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
KauṣB, 10, 7, 16.0 ned rakṣasāṃ bhāgena daivaṃ bhāgaṃ prasajānīti //
KauṣB, 10, 8, 14.0 net prāṇāṃśca ātmānaṃ cānyenāntardadhātīti //
KauṣB, 11, 9, 9.0 net prāṇāpānau ca vācaṃ cānyenāntardadhānīti //
KauṣB, 12, 6, 8.0 ned ṛcaṃ svādāyatanāc cyavayānīti //
KauṣB, 12, 6, 9.0 ned ṛcaṃ sāmno 'nuvartmānaṃ karavāṇīti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
Kāṭhakasaṃhitā
KS, 7, 4, 12.0 upopen nu maghavan //
KS, 7, 4, 13.0 bhūya in nu ta iti //
KS, 7, 5, 31.0 manuṣyasyen nu yaḥ kāmam ṛdhnoti sa vasīyān bhavati //
KS, 8, 10, 19.0 ed vṛkṣasyāgre 'gniṃ jvalantam //
KS, 12, 12, 45.0 pāpmanā net saṃsṛjyā iti //
KS, 19, 1, 9.0 anyataḥkṣṇuten nvai phāleneyad annaṃ kriyate //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 20, 9, 16.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 6, 4.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
MS, 1, 2, 9, 2.2 vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 3, 7, 1.2 mamed iha śrutaṃ havam //
MS, 1, 3, 15, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 3, 34, 1.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
MS, 1, 3, 39, 8.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhitam ānaśuḥ /
MS, 1, 4, 3, 13.1 gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 6, 1, 10.2 tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //
MS, 1, 11, 4, 5.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 2, 6, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 4, 2, 41.0 pāpmanātmānaṃ net saṃsṛjā iti //
MS, 2, 5, 9, 36.0 asuryā vācātmānaṃ net saṃsṛjā iti //
MS, 2, 7, 1, 4.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
MS, 2, 7, 2, 1.3 pṛthivyām adhi yonir it //
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 5, 8.2 teṣāṃ bhānur ajasrā śukro deveṣu rocate //
MS, 2, 7, 10, 2.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam /
MS, 2, 7, 12, 8.2 girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat //
MS, 2, 7, 12, 9.2 ud id vapatu gām aviṃ prasthāvad rathavāhanam /
MS, 2, 7, 13, 5.2 gobhājā it kilāsatha yat sanavātha pūruṣam //
MS, 2, 7, 16, 9.2 adha smā te vanaspate vāto vivāty agram it /
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 9, 2, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 10, 3, 1.2 yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //
MS, 2, 10, 3, 1.2 yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //
MS, 2, 10, 3, 4.3 tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve /
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vār nv āsām /
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 6, 4.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
MS, 2, 13, 6, 6.1 indrā id dharyoḥ sacā saṃmiślā ā vacoyujā /
MS, 2, 13, 7, 7.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
MS, 2, 13, 8, 3.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate /
MS, 2, 13, 9, 5.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
MS, 3, 11, 9, 9.1 mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
MS, 3, 11, 10, 21.1 drupadād iven mumucānaḥ svinnaḥ snātvī malād iva /
MS, 3, 16, 1, 3.2 abhipriyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
MS, 3, 16, 3, 6.1 vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā /
MS, 3, 16, 4, 14.1 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
MS, 3, 16, 5, 15.2 anv id anumate tvam /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 19, 3.3 yaded enamiti /
MānGS, 1, 21, 2.2 uṣṇena vāyur udakened yajamānasyāyuṣā /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 9, 2, 5.0 vayam u tvā tad id arthā iti kāṇvam //
PB, 9, 3, 2.0 yā id dakṣiṇā dadāti tābhir iti prayuṅkte //
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 3, 4, 8.1 āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.10 puruṣa in nvai svād retaso bībhatsata ity āhuḥ //
Taittirīyasaṃhitā
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 6, 7, 19.0 manuṣyā in nvā upastīrṇam icchanti kim u devā yeṣāṃ navāvasānam //
TS, 1, 8, 4, 8.2 nihāram it //
TS, 2, 2, 12, 14.2 arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
TS, 2, 2, 12, 29.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
TS, 2, 2, 12, 29.2 pred u harivaḥ śrutasya //
TS, 4, 5, 1, 6.2 yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //
TS, 5, 2, 2, 21.1 pred agne jyotiṣmān yāhīty āha //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
Taittirīyopaniṣad
TU, 3, 10, 6.6 yo mā dadāti sa ideva mā3vāḥ /
Taittirīyāraṇyaka
TĀ, 2, 4, 3.2 nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya //
TĀ, 2, 4, 3.2 nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 5, 8, 7.2 net tvā vātaḥ skandayād iti /
TĀ, 5, 9, 10.3 dhiyo hinvāno dhiya in no avyād ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 8.0 śṛṅgāṇīvecchṛṅgiṇām iti yajamāno hutaṃ svarum upatiṣṭhate //
Vaitānasūtra
VaitS, 3, 11, 2.2 uddhed abhi śrutāmagham iti paryāsaḥ /
VaitS, 3, 12, 1.2 ihed asātheti kauśikaḥ //
VaitS, 3, 12, 14.1 eved indram iti paridadhāti /
VaitS, 3, 14, 1.4 tat saṃdhatsvājyenota vardhayasvānāgaso yathā sadam it saṃkṣiyema /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 4, 2, 5.1 vayam u tvā tad id arthā vayam indra tvāyava iti stotriyānurūpau //
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 15.4 caturviṃśe indram id gāthino bṛhad ity ājyastotriyaḥ /
VaitS, 6, 1, 18.1 asmā id u pra tavase turāyety ahīnasūktam āvapate //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 2, 7.1 caturthe tubhyed imā savanā śūra viśveti ṣaṭ purastāt saṃpātāt /
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 3, 18.2 ya eka id vidayate ṣaḍ ukthastotriyānurūpau //
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
VaitS, 7, 3, 5.2 havā idaryo abhitaḥ samāyan kiyad āsu svapatiś chandayāta ity udgātāram //
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 15.1 vighane sam asya manyave viśas tad id āsa bhuvaneṣu jyeṣṭham iti //
VaitS, 8, 2, 6.1 sādyaḥkreṣu śyenavarjam aham iddhi pituṣ parīti ca //
VaitS, 8, 2, 12.1 viśvajiti ya eka id vidayata iti //
VaitS, 8, 3, 3.1 sākamedhasyendram id devatātaya iti //
VaitS, 8, 3, 11.1 caturtheṣu mahāṁ indro ya ojasā ya eka id vidayata iti //
VaitS, 8, 3, 18.1 abhiplavapañcāhasya ya eka id vidayata iti //
VaitS, 8, 3, 22.1 ṣaṣṭham ukthyaṃ cet ya eka id vidayate yat somam indra viṣṇavīti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 4, 2.3 ud idābhyaḥ śucir āpūta emi /
VSM, 4, 30.4 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
VSM, 5, 14.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ svāhā //
VSM, 7, 9.2 mamed iha śrutaṃ havam /
VSM, 7, 25.4 athā na indra id viśo 'sapatnāḥ samanasas karat //
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 35.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 11, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
VSM, 11, 6.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
VSM, 11, 12.2 divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //
VSM, 11, 31.2 agnim antar bhariṣyantī jyotiṣmantam ajasram it //
VSM, 11, 54.2 teṣāṃ bhānur ajasra icchukro deveṣu rocate //
VSM, 12, 32.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣṭvam /
VSM, 12, 68.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
VSM, 12, 79.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
Vārāhagṛhyasūtra
VārGS, 1, 30.2 anv id anumate tvam iti /
VārGS, 8, 2.3 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 8, 2.7 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 19.2 taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai /
VārŚS, 2, 1, 1, 50.2 yo 'sya kauṣṭhya jagataḥ pārthivasyaika idvaśī /
VārŚS, 2, 1, 3, 29.1 pred agna iti prayāpayati //
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 3, 2, 2, 36.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VārŚS, 3, 2, 2, 36.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VārŚS, 3, 2, 5, 20.1 indram id gāthina iti pūrvārdhe /
VārŚS, 3, 2, 5, 20.3 tvām iddhi havāmaha ity uttarārdhe /
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 5.1 yad idam id ihed iha loke viṣayam ucyate /
ĀpDhS, 1, 22, 5.1 yad idam id ihed iha loke viṣayam ucyate /
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 26, 1.2 śataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti gārhapatyam //
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 28, 2.2 śṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśrire caṣālavantaḥ svaravaḥ pṛthivyām /
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 12, 6.1 samopyetarāv agnī anvāropya pred agne jyotiṣmān yāhīti prayāti //
ĀpŚS, 16, 26, 3.1 uta sma te vanaspate vāto vi vāty agram it /
ĀpŚS, 16, 27, 5.1 sam it sravantīti śṛtātaṅkyena dadhnā madhumiśreṇa puruṣaśiraḥ pūrayati //
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 12, 2.31 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 3, 21.0 tad id āseti ca purastāt sūktasya śaṃset //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
ĀśvŚS, 9, 10, 3.1 kayā śubhā tad id āseti madhyaṃdinaḥ //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 2, 1, 2, 4.6 sa nen mithunena vyṛdhyā iti /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 2, 3, 3.3 punar ema iti devā ed agniṃ tirobhūtam /
ŚBM, 2, 2, 3, 7.8 varṣād id varṣāḥ //
ŚBM, 2, 2, 4, 12.2 devā ed gāṃ sambhūtām /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 2, 12.2 ud id ābhyaḥ śucir ā pūta emīty uddhyābhyaḥ śuciḥ pūta eti //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 4, 11.1 rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 5, 9, 3.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 5.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 7.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 9.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 10.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 12.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 10, 8.6 net tv evātīreko 'sti //
ŚBM, 4, 6, 9, 14.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ /
ŚBM, 4, 6, 9, 14.3 vajreṇa taṃ tam iddhatam /
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 18.1 yasya prayāṇamanvanya id yayuriti /
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 7, 1, 9.2 avāgvai nābhe retaḥ prajātis tejo vīryaṃ rukmo nenme retaḥ prajātiṃ tejo vīryaṃ rukmaḥ pradahād iti //
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 19.3 tasmān na saptadaśam ṛtvijaṃ kurvīta ned atirecayānīti /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 1, 2.2 nen navam aghaṃ karavāṇīti /
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 12.0 śatam in nu śarado anti devā ity ātmānam abhimantrya //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 2, 1, 17.0 tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ //
ŚāṅkhĀ, 2, 4, 14.0 sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
Ṛgveda
ṚV, 1, 1, 4.2 sa id deveṣu gacchati //
ṚV, 1, 1, 6.2 tavet tat satyam aṅgiraḥ //
ṚV, 1, 4, 2.2 godā id revato madaḥ //
ṚV, 1, 4, 5.2 dadhānā indra id duvaḥ //
ṚV, 1, 4, 6.2 syāmed indrasya śarmaṇi //
ṚV, 1, 7, 1.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
ṚV, 1, 7, 2.1 indra iddharyoḥ sacā sammiśla ā vacoyujā /
ṚV, 1, 9, 5.2 asad it te vibhu prabhu //
ṚV, 1, 9, 10.1 sute sute nyokase bṛhad bṛhata ed ariḥ /
ṚV, 1, 10, 6.1 tam it sakhitva īmahe taṃ rāye taṃ suvīrye /
ṚV, 1, 10, 7.1 suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ /
ṚV, 1, 15, 5.2 taveddhi sakhyam astṛtam //
ṚV, 1, 16, 8.1 viśvam it savanaṃ sutam indro madāya gacchati /
ṚV, 1, 17, 6.1 tayor id avasā vayaṃ sanema ni ca dhīmahi /
ṚV, 1, 21, 1.1 ihendrāgnī upa hvaye tayor it stomam uśmasi /
ṚV, 1, 22, 14.1 tayor id ghṛtavat payo viprā rihanti dhītibhiḥ /
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 25, 6.1 tad it samānam āśāte venantā na pra yucchataḥ /
ṚV, 1, 26, 6.2 tve iddhūyate haviḥ //
ṚV, 1, 27, 3.2 pāhi sadam id viśvāyuḥ //
ṚV, 1, 28, 1.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 2.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 3.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 4.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 30, 2.2 ed u nimnaṃ na rīyate //
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 34, 2.1 trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ /
ṚV, 1, 36, 1.2 agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate //
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 36, 20.2 rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha //
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 40, 6.1 tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam /
ṚV, 1, 40, 6.2 imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat //
ṚV, 1, 41, 8.2 sumnair id va ā vivāse //
ṚV, 1, 46, 12.1 tat tad id aśvinor avo jaritā prati bhūṣati /
ṚV, 1, 47, 8.1 arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa /
ṚV, 1, 51, 4.2 vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe //
ṚV, 1, 51, 8.2 śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana //
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 51, 14.2 aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā //
ṚV, 1, 52, 11.1 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ /
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 1, 55, 4.1 sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam /
ṚV, 1, 55, 5.1 sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ /
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 61, 2.1 asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti /
ṚV, 1, 61, 3.1 asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena /
ṚV, 1, 61, 4.1 asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya /
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 61, 12.1 asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ /
ṚV, 1, 61, 13.1 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ /
ṚV, 1, 61, 14.1 asyed u bhiyā girayaś ca dṛḍhā dyāvā ca bhūmā januṣas tujete /
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 64, 8.2 kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ //
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 71, 3.1 dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ /
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 79, 11.2 asmākam id vṛdhe bhava //
ṚV, 1, 80, 1.1 itthā hi soma in made brahmā cakāra vardhanam /
ṚV, 1, 80, 7.1 indra tubhyam id adrivo 'nuttaṃ vajrin vīryam /
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 1, 83, 1.2 tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ //
ṚV, 1, 83, 6.2 grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati //
ṚV, 1, 84, 2.1 indram iddharī vahato 'pratidhṛṣṭaśavasam /
ṚV, 1, 84, 7.1 ya eka id vidayate vasu martāya dāśuṣe /
ṚV, 1, 85, 8.1 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire /
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 89, 1.2 devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive dive //
ṚV, 1, 89, 9.1 śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām /
ṚV, 1, 92, 3.2 iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate //
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ //
ṚV, 1, 105, 2.1 artham id vā u arthina ā jāyā yuvate patim /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 114, 4.2 āre asmad daivyaṃ heᄆo asyatu sumatim id vayam asyā vṛṇīmahe //
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 115, 4.2 yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai //
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 116, 10.2 prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām //
ṚV, 1, 116, 25.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
ṚV, 1, 117, 19.2 athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ //
ṚV, 1, 120, 2.1 vidvāṃsāv id duraḥ pṛcched avidvān itthāparo acetāḥ /
ṚV, 1, 122, 10.2 visṛṣṭarātir yāti bāᄆhasṛtvā viśvāsu pṛtsu sadam icchūraḥ //
ṚV, 1, 123, 4.2 siṣāsantī dyotanā śaśvad āgād agram agram id bhajate vasūnām //
ṚV, 1, 123, 8.1 sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma /
ṚV, 1, 124, 6.1 eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim /
ṚV, 1, 125, 6.1 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ /
ṚV, 1, 128, 6.2 viśvasmā id iṣudhyate devatrā havyam ohiṣe /
ṚV, 1, 128, 6.3 viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati //
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 131, 5.1 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha /
ṚV, 1, 132, 5.2 tasmā āyuḥ prajāvad id bādhe arcanty ojasā /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 133, 7.2 sunvāna it siṣāsati sahasrā vājy avṛtaḥ /
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 140, 13.1 abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ /
ṚV, 1, 141, 4.2 ubhā yad asya januṣaṃ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ //
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 1, 141, 6.1 ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate /
ṚV, 1, 144, 3.1 yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ /
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 145, 3.1 tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me /
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 1, 148, 2.1 dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan /
ṚV, 1, 149, 1.2 upa dhrajantam adrayo vidhann it //
ṚV, 1, 150, 3.2 pra pret te agne vanuṣaḥ syāma //
ṚV, 1, 152, 4.1 prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam /
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 155, 2.2 yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ //
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 1, 155, 4.2 yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase //
ṚV, 1, 155, 5.1 dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati /
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 1, 161, 4.1 cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan /
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 162, 3.2 abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 164, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
ṚV, 1, 164, 15.1 sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti /
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 164, 37.2 yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ //
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 1, 168, 9.2 te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan //
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 179, 3.1 na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva /
ṚV, 1, 179, 3.2 jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva //
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 1, 187, 8.2 vātāpe pīva id bhava //
ṚV, 1, 187, 9.2 vātāpe pīva id bhava //
ṚV, 1, 187, 10.2 vātāpe pīva id bhava //
ṚV, 1, 190, 5.2 na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum //
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 2, 11, 3.1 uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca /
ṚV, 2, 11, 3.2 tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ //
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 15.1 vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra /
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān /
ṚV, 2, 11, 16.2 stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman //
ṚV, 2, 11, 17.1 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra /
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 23, 2.2 usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi //
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 24, 5.2 ayatantā carato anyad anyad id yā cakāra vayunā brahmaṇaspatiḥ //
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 2, 24, 11.2 sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ //
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 25, 5.1 tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 2, 26, 1.1 ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat /
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 2, 26, 1.2 suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam //
ṚV, 2, 26, 3.1 sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ /
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 2, 29, 4.1 haye devā yūyam id āpaya stha te mṛḍata nādhamānāya mahyam /
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 2, 35, 8.2 vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ //
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 2, 39, 1.1 grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha /
ṚV, 2, 41, 4.2 mamed iha śrutaṃ havam //
ṚV, 2, 41, 19.1 pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe /
ṚV, 3, 1, 14.1 bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ /
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 4, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 3, 5, 2.1 pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ /
ṚV, 3, 5, 6.2 sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 8, 10.1 śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām /
ṚV, 3, 9, 9.2 aukṣan ghṛtair astṛṇan barhir asmā ād iddhotāraṃ ny asādayanta //
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 26, 8.2 varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat //
ṚV, 3, 29, 15.1 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ /
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 12.2 saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya //
ṚV, 3, 31, 5.2 viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa //
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 31, 15.1 mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 3, 32, 7.1 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 3, 38, 3.1 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan /
ṚV, 3, 38, 7.1 tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ /
ṚV, 3, 38, 8.1 tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 3, 40, 6.2 indra tvādātam id yaśaḥ //
ṚV, 3, 42, 8.1 tubhyed indra sva okye somaṃ codāmi pītaye /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 13.2 karad in naḥ surādhasaḥ //
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 1, 8.1 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ /
ṚV, 4, 1, 18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam /
ṚV, 4, 1, 18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam /
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 5.1 gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
ṚV, 4, 2, 10.2 prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ //
ṚV, 4, 2, 16.2 śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran //
ṚV, 4, 3, 12.2 vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ //
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 4, 7, 9.2 yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ //
ṚV, 4, 8, 4.1 sa hotā sed u dūtyaṃ cikitvāṁ antar īyate /
ṚV, 4, 9, 6.1 veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram /
ṚV, 4, 12, 5.2 mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 4, 16, 1.2 tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ //
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 16, 20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham /
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 4, 19, 1.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye //
ṚV, 4, 21, 2.1 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn /
ṚV, 4, 22, 5.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 23, 10.1 ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ /
ṚV, 4, 24, 3.1 tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām /
ṚV, 4, 24, 4.2 saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke //
ṚV, 4, 24, 5.1 ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt /
ṚV, 4, 24, 5.1 ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt /
ṚV, 4, 24, 5.2 ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai //
ṚV, 4, 24, 5.2 ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai //
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 4, 25, 6.2 nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ //
ṚV, 4, 30, 3.1 viśve caned anā tvā devāsa indra yuyudhuḥ /
ṚV, 4, 30, 5.1 yatra devāṁ ṛghāyato viśvāṁ ayudhya eka it /
ṚV, 4, 30, 8.1 etad ghed uta vīryam indra cakartha pauṃsyam /
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 4, 31, 8.1 uta smā sadya it pari śaśamānāya sunvate /
ṚV, 4, 32, 4.2 asmāṁ asmāṁ id ud ava //
ṚV, 4, 32, 20.2 bhūri ghed indra ditsasi //
ṚV, 4, 33, 2.2 ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai //
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 4, 37, 6.1 sed ṛbhavo yam avatha yūyam indraś ca martyam /
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 4, 40, 1.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu /
ṚV, 4, 40, 1.1 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu /
ṚV, 4, 41, 7.1 yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī /
ṚV, 4, 44, 4.2 pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya //
ṚV, 4, 50, 7.1 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa /
ṚV, 4, 50, 8.1 sa it kṣeti sudhita okasi sve tasmā iᄆā pinvate viśvadānīm /
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 4, 54, 2.2 ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ //
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 5, 2, 4.2 na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti //
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 3, 7.1 yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta /
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci /
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 16, 4.2 tam id yahvaṃ na rodasī pari śravo babhūvatuḥ //
ṚV, 5, 17, 5.1 nū na iddhi vāryam āsā sacanta sūrayaḥ /
ṚV, 5, 25, 2.2 hotāram mandrajihvam it sudītibhir vibhāvasum //
ṚV, 5, 28, 2.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ //
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 30, 8.1 yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan /
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 32, 3.2 ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān //
ṚV, 5, 32, 5.1 tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma /
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 35, 6.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 5, 39, 5.1 asmā it kāvyaṃ vaca uktham indrāya śaṃsyam /
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 55, 6.2 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 56, 2.1 yathā cin manyase hṛdā tad in me jagmur āśasaḥ /
ṚV, 5, 58, 5.1 arā ived acaramā aheva pra pra jāyante akavā mahobhiḥ /
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 5, 61, 8.2 sa vairadeya it samaḥ //
ṚV, 5, 73, 9.1 satyam id vā u aśvinā yuvām āhur mayobhuvā /
ṚV, 5, 77, 4.2 sa tokam asya pīparacchamībhir anūrdhvabhāsaḥ sadam it tuturyāt //
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 5, 81, 1.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ṚV, 5, 81, 3.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ vā /
ṚV, 5, 86, 3.1 tayor id amavacchavas tigmā didyun maghonoḥ /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 1, 9.2 ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ //
ṚV, 6, 1, 12.1 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ /
ṚV, 6, 3, 5.1 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām /
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 9, 3.1 sa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti /
ṚV, 6, 14, 2.1 agnir iddhi pracetā agnir vedhastama ṛṣiḥ /
ṚV, 6, 15, 1.2 vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 19, 13.1 vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ śatror uttara it syāma /
ṚV, 6, 20, 13.2 dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ //
ṚV, 6, 21, 3.1 sa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavac cakāra /
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 28, 2.2 bhūyo bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 28, 5.2 imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 6, 30, 1.1 bhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni /
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 33, 2.2 tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā //
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 42, 3.2 vedā viśvasya medhiro dhṛṣat taṃ tam id eṣate //
ṚV, 6, 42, 4.1 asmā asmā id andhaso 'dhvaryo pra bharā sutam /
ṚV, 6, 44, 5.1 yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ /
ṚV, 6, 44, 5.2 tam in nv asya rodasī devī śuṣmaṃ saparyataḥ //
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ /
ṚV, 6, 45, 6.1 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ /
ṚV, 6, 45, 16.1 ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ /
ṚV, 6, 45, 17.1 yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā /
ṚV, 6, 46, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 47, 22.1 prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt /
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 6, 66, 6.1 ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke /
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
ṚV, 6, 72, 4.1 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu /
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
ṚV, 7, 1, 14.1 sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ /
ṚV, 7, 1, 15.1 sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt /
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 2, 10.2 sed u hotā satyataro yajāti yathā devānāṃ janimāni veda //
ṚV, 7, 3, 5.1 tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ /
ṚV, 7, 4, 2.2 saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ //
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 7, 18, 6.1 puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva /
ṚV, 7, 18, 9.1 īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma /
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 19, 8.1 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ /
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 23, 2.2 nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān //
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 25, 4.2 viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ //
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 31, 2.1 śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ /
ṚV, 7, 32, 8.2 pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ //
ṚV, 7, 32, 8.2 pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ //
ṚV, 7, 32, 9.2 taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave //
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 7, 32, 14.2 śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati //
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 32, 18.2 stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya //
ṚV, 7, 32, 19.1 śikṣeyam in mahayate dive dive rāya ā kuhacidvide /
ṚV, 7, 32, 20.1 taraṇir it siṣāsati vājam purandhyā yujā /
ṚV, 7, 32, 21.2 suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi //
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 33, 5.1 ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ /
ṚV, 7, 33, 6.1 daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ /
ṚV, 7, 33, 6.2 abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta //
ṚV, 7, 33, 7.2 trayo gharmāsa uṣasaṃ sacante sarvāṁ it tāṁ anu vidur vasiṣṭhāḥ //
ṚV, 7, 33, 9.1 ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśam abhi saṃ caranti /
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 56, 23.2 marudbhir ugraḥ pṛtanāsu sāᄆhā marudbhir it sanitā vājam arvā //
ṚV, 7, 58, 3.1 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ /
ṚV, 7, 76, 3.1 tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya /
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 81, 2.2 taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi //
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 7, 85, 4.2 āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān //
ṚV, 7, 86, 3.2 samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte //
ṚV, 7, 86, 6.2 asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā //
ṚV, 7, 91, 3.2 te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ //
ṚV, 7, 94, 12.1 tāv id duḥśaṃsam martyaṃ durvidvāṃsaṃ rakṣasvinam /
ṚV, 7, 96, 1.2 sarasvatīm in mahayā suvṛktibhi stomair vasiṣṭha rodasī //
ṚV, 7, 96, 3.1 bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī /
ṚV, 7, 98, 1.2 gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan //
ṚV, 7, 98, 2.1 yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi /
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 102, 3.1 tasmā id āsye havir juhotā madhumattamam /
ṚV, 7, 104, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat //
ṚV, 7, 104, 21.2 abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ //
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 1, 14.1 amanmahīd anāśavo 'nugrāsaś ca vṛtrahan /
ṚV, 8, 1, 17.2 gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ //
ṚV, 8, 1, 30.1 stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām /
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 2, 13.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
ṚV, 8, 2, 13.2 pred u harivaḥ śrutasya //
ṚV, 8, 2, 17.2 taved u stomaṃ ciketa //
ṚV, 8, 2, 25.1 panyaṃ panyam it sotāra ā dhāvata madyāya /
ṚV, 8, 2, 31.1 eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ /
ṚV, 8, 2, 33.2 anu ghen mandī maghonaḥ //
ṚV, 8, 3, 5.1 indram id devatātaya indram prayaty adhvare /
ṚV, 8, 3, 8.1 asyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi /
ṚV, 8, 3, 16.1 kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhītam ānaśuḥ /
ṚV, 8, 3, 24.2 turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam //
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 8, 4, 14.2 arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa //
ṚV, 8, 5, 38.2 adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ //
ṚV, 8, 5, 39.2 anyo net sūrir ohate bhūridāvattaro janaḥ //
ṚV, 8, 6, 10.1 aham iddhi pituṣ pari medhām ṛtasya jagrabha /
ṚV, 8, 6, 11.2 yenendraḥ śuṣmam id dadhe //
ṚV, 8, 6, 12.2 mamed vardhasva suṣṭutaḥ //
ṚV, 8, 6, 18.2 mamed ugra śrudhī havam //
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 6, 30.1 ād it pratnasya retaso jyotiṣ paśyanti vāsaram /
ṚV, 8, 6, 37.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 8, 6, 44.1 indram id vimahīnām medhe vṛṇīta martyaḥ /
ṚV, 8, 9, 3.2 evet kāṇvasya bodhatam //
ṚV, 8, 9, 9.2 yad vā vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 12, 8.2 ād it ta indriyam mahi pra vāvṛdhe //
ṚV, 8, 12, 10.2 saparyantī purupriyā mimīta it //
ṚV, 8, 12, 11.2 stomair indrasya vāvṛdhe mimīta it //
ṚV, 8, 12, 12.2 prācī vāśīva sunvate mimīta it //
ṚV, 8, 12, 17.2 asmākam it sute raṇā sam indubhiḥ //
ṚV, 8, 12, 24.2 amād id asya titviṣe sam ojasaḥ //
ṚV, 8, 12, 25.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 26.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 27.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 28.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 29.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 30.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 13, 11.2 ā yāhi yajñam āśubhiḥ śam iddhi te //
ṚV, 8, 13, 15.2 yad vā samudre andhaso 'vited asi //
ṚV, 8, 13, 17.1 tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ /
ṚV, 8, 13, 18.2 tam id vardhantu no giraḥ sadāvṛdham //
ṚV, 8, 13, 20.1 tad id rudrasya cetati yahvam pratneṣu dhāmasu /
ṚV, 8, 13, 26.1 indra tvam avited asītthā stuvato adrivaḥ /
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 14, 12.1 indram it keśinā harī somapeyāya vakṣataḥ /
ṚV, 8, 16, 5.1 tam id dhaneṣu hiteṣv adhivākāya havante /
ṚV, 8, 16, 6.1 tam ic cyautnair āryanti taṃ kṛtebhiś carṣaṇayaḥ /
ṚV, 8, 18, 14.1 sam it tam agham aśnavad duḥśaṃsam martyaṃ ripum /
ṚV, 8, 18, 19.2 yuṣme id vo api ṣmasi sajātye //
ṚV, 8, 19, 6.1 tasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ /
ṚV, 8, 19, 14.2 viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat //
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 19, 18.1 ta id vediṃ subhaga ta āhutiṃ te sotuṃ cakrire divi /
ṚV, 8, 19, 18.2 ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire //
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 8, 19, 35.2 vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ //
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
ṚV, 8, 20, 17.2 yuvānas tathed asat //
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 21, 13.2 yudhed āpitvam icchase //
ṚV, 8, 21, 14.2 yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase //
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 21, 18.1 citra id rājā rājakā id anyake yake sarasvatīm anu /
ṚV, 8, 21, 18.1 citra id rājā rājakā id anyake yake sarasvatīm anu /
ṚV, 8, 22, 14.1 tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī /
ṚV, 8, 23, 8.1 yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it /
ṚV, 8, 23, 13.2 viśved agniḥ prati rakṣāṃsi sedhati //
ṚV, 8, 24, 16.1 ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ /
ṚV, 8, 24, 19.2 kṛṣṭīr yo viśvā abhy asty eka it //
ṚV, 8, 26, 17.2 śrutam in me amartyā //
ṚV, 8, 28, 4.1 yathā vaśanti devās tathed asat tad eṣāṃ nakir ā minat /
ṚV, 8, 30, 1.2 viśve satomahānta it //
ṚV, 8, 31, 1.1 yo yajāti yajāta it sunavac ca pacāti ca /
ṚV, 8, 31, 1.2 brahmed indrasya cākanat //
ṚV, 8, 31, 2.2 pād it taṃ śakro aṃhasaḥ //
ṚV, 8, 31, 12.2 ādityānām aneha it //
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 32, 17.1 panya id upa gāyata panya ukthāni śaṃsata /
ṚV, 8, 32, 17.2 brahmā kṛṇota panya it //
ṚV, 8, 33, 10.1 satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ /
ṚV, 8, 33, 18.2 eved dhūr vṛṣṇa uttarā //
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 36, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan //
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan //
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 40, 2.1 nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram /
ṚV, 8, 42, 1.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
ṚV, 8, 43, 3.1 ārokā iva ghed aha tigmā agne tava tviṣaḥ /
ṚV, 8, 43, 29.1 tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 30.1 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ /
ṚV, 8, 44, 15.2 tasmā id dīdayad vasu //
ṚV, 8, 45, 2.1 bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ /
ṚV, 8, 45, 3.1 ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ /
ṚV, 8, 45, 10.2 gamemed indra gomataḥ //
ṚV, 8, 45, 19.2 godā id indra bodhi naḥ //
ṚV, 8, 45, 30.1 yaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum /
ṚV, 8, 45, 31.1 yad dadhiṣe manasyasi mandānaḥ pred iyakṣasi /
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 45, 39.2 yad īm brahmabhya id dadaḥ //
ṚV, 8, 46, 12.1 ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ /
ṚV, 8, 46, 29.2 aśvānām in na vṛṣṇām //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.1 parihvṛted anā jano yuṣmādattasya vāyati /
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 51, 8.2 yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ //
ṚV, 8, 51, 8.2 yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 8, 53, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 55, 1.1 bhūrīd indrasya vīryaṃ vy akhyam abhy āyati /
ṚV, 8, 55, 5.1 ād it sāptasya carkirann ānūnasya mahi śravaḥ /
ṚV, 8, 56, 4.2 aśvānām in na yūthyām //
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 60, 5.1 tvam it saprathā asy agne trātar ṛtas kaviḥ /
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 60, 15.2 atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi //
ṚV, 8, 60, 16.1 sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam /
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 8, 61, 11.2 yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai //
ṚV, 8, 61, 12.2 vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat //
ṚV, 8, 62, 12.1 satyam id vā u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo mā bibhītana /
ṚV, 8, 66, 15.2 aped eṣa dhvasmāyati svayaṃ ghaiṣo apāyati //
ṚV, 8, 67, 8.2 indra iddhi śruto vaśī //
ṚV, 8, 68, 7.1 taṃ tam id rādhase maha indraṃ codāmi pītaye /
ṚV, 8, 69, 11.2 varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva //
ṚV, 8, 69, 13.2 takvo netā tad id vapur upamā yo amucyata //
ṚV, 8, 69, 14.1 atīd u śakra ohata indro viśvā ati dviṣaḥ /
ṚV, 8, 70, 14.2 yad ittham ekam ekam icchara vatsān parādadaḥ //
ṚV, 8, 71, 2.2 tvam id asi kṣapāvān //
ṚV, 8, 72, 11.1 abhyāram id adrayo niṣiktam puṣkare madhu /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 74, 15.1 satyam it tvā mahenadi paruṣṇy ava dediśam /
ṚV, 8, 75, 14.2 taṃ ghed agnir vṛdhāvati //
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 77, 3.1 sam it tān vṛtrahākhidat khe arāṁ iva khedayā /
ṚV, 8, 77, 5.2 indro brahmabhya id vṛdhe //
ṚV, 8, 77, 7.1 śatabradhna iṣus tava sahasraparṇa eka it /
ṚV, 8, 77, 10.1 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
ṚV, 8, 78, 7.1 kratva it pūrṇam udaraṃ turasyāsti vidhataḥ /
ṚV, 8, 78, 9.1 tvām id yavayur mama kāmo gavyur hiraṇyayuḥ /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 8, 79, 1.1 ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ /
ṚV, 8, 79, 5.1 arthino yanti ced arthaṃ gacchān id daduṣo rātim /
ṚV, 8, 80, 3.1 kim aṅga radhracodanaḥ sunvānasyāvited asi /
ṚV, 8, 80, 6.1 avā no vājayuṃ rathaṃ sukaraṃ te kim it pari /
ṚV, 8, 80, 9.2 ād it patir na ohase //
ṚV, 8, 82, 7.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 8.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 9.2 pibed asya tvam īśiṣe //
ṚV, 8, 83, 1.1 devānām id avo mahat tad ā vṛṇīmahe vayam /
ṚV, 8, 83, 6.1 vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā /
ṚV, 8, 90, 5.2 tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā //
ṚV, 8, 92, 3.1 indra in no mahānāṃ dātā vājānāṃ nṛtuḥ /
ṚV, 8, 92, 5.2 tad iddhy asya vardhanam //
ṚV, 8, 92, 21.2 tam id vardhantu no giraḥ //
ṚV, 8, 92, 32.1 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ /
ṚV, 8, 92, 33.1 tvām iddhi tvāyavo 'nunonuvataś carān /
ṚV, 8, 93, 1.1 ud ghed abhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam /
ṚV, 8, 93, 5.2 uto tat satyam it tava //
ṚV, 8, 93, 18.1 bodhinmanā id astu no vṛtrahā bhūryāsutiḥ /
ṚV, 8, 93, 30.1 tvām id vṛtrahantama sutāvanto havāmahe /
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 8, 96, 19.2 ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ //
ṚV, 8, 96, 19.2 ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ //
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 8, 99, 3.1 śrāyanta iva sūryaṃ viśved indrasya bhakṣata /
ṚV, 8, 100, 1.2 yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 9, 1, 5.1 tvām acchā carāmasi tad id arthaṃ dive dive /
ṚV, 9, 1, 10.1 asyed indro madeṣv ā viśvā vṛtrāṇi jighnate /
ṚV, 9, 11, 6.1 namased upa sīdata dadhned abhi śrīṇītana /
ṚV, 9, 11, 6.1 namased upa sīdata dadhned abhi śrīṇītana /
ṚV, 9, 21, 3.1 vṛthā krīᄆanta indavaḥ sadhastham abhy ekam it /
ṚV, 9, 42, 4.1 duhānaḥ pratnam it payaḥ pavitre pari ṣicyate /
ṚV, 9, 47, 2.1 kṛtānīd asya kartvā cetante dasyutarhaṇā /
ṚV, 9, 48, 4.1 viśvasmā it svar dṛśe sādhāraṇaṃ rajasturam /
ṚV, 9, 59, 4.2 indo viśvāṁ abhīd asi //
ṚV, 9, 61, 14.1 tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva /
ṚV, 9, 64, 2.2 satyaṃ vṛṣan vṛṣed asi //
ṚV, 9, 70, 3.2 yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata //
ṚV, 9, 73, 2.2 madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan //
ṚV, 9, 73, 3.2 mahaḥ samudraṃ varuṇas tiro dadhe dhīrā icchekur dharuṇeṣv ārabham //
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 9, 95, 3.1 apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha /
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 98, 7.2 yo devān viśvāṁ it pari madena saha gacchati //
ṚV, 9, 106, 3.1 asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim /
ṚV, 9, 112, 4.2 śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava //
ṚV, 10, 2, 3.2 agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti //
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 5, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt /
ṚV, 10, 7, 3.1 agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam /
ṚV, 10, 8, 9.1 bhūrīd indra ud inakṣantam ojo 'vābhinat satpatir manyamānam /
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 14, 16.1 trikadrukebhiḥ patati ṣaḍ urvīr ekam id bṛhat /
ṚV, 10, 16, 7.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte //
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 17, 10.2 viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
ṚV, 10, 17, 14.2 apām payasvad it payas tena mā saha śundhata //
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 20, 8.1 naro ye ke cāsmad ā viśvet te vāma ā syuḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 23, 4.2 ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam //
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 27, 2.1 yadīd ahaṃ yudhaye saṃnayāny adevayūn tanvā śūśujānān /
ṚV, 10, 27, 3.2 yadāvākhyat samaraṇam ṛghāvad ād iddha me vṛṣabhā pra bruvanti //
ṚV, 10, 27, 4.2 jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya //
ṚV, 10, 27, 5.2 mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt //
ṚV, 10, 27, 8.2 havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte //
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 27, 18.2 ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ //
ṚV, 10, 27, 20.1 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi /
ṚV, 10, 27, 21.2 śrava id enā paro anyad asti tad avyathī jarimāṇas taranti //
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma /
ṚV, 10, 29, 1.2 yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān //
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 32, 3.1 tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati /
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 33, 8.2 jīved in maghavā mama //
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 34, 7.1 akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ /
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 39, 3.2 andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit //
ṚV, 10, 39, 4.2 niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā //
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 43, 3.1 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate /
ṚV, 10, 43, 3.2 tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ //
ṚV, 10, 48, 5.1 aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana /
ṚV, 10, 48, 5.2 somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana //
ṚV, 10, 48, 9.2 didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam //
ṚV, 10, 49, 11.2 viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti //
ṚV, 10, 50, 5.2 aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe //
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
ṚV, 10, 52, 6.2 aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta //
ṚV, 10, 53, 11.2 sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim //
ṚV, 10, 54, 2.2 māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse //
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 61, 2.1 sa id dānāya dabhyāya vanvañcyavānaḥ sūdair amimīta vedim /
ṚV, 10, 61, 11.1 makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan /
ṚV, 10, 61, 13.1 tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan /
ṚV, 10, 62, 5.1 virūpāsa id ṛṣayas ta id gambhīravepasaḥ /
ṚV, 10, 62, 5.1 virūpāsa id ṛṣayas ta id gambhīravepasaḥ /
ṚV, 10, 63, 16.1 svastir iddhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti /
ṚV, 10, 68, 2.1 saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya /
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 82, 1.2 yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām //
ṚV, 10, 82, 1.2 yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām //
ṚV, 10, 82, 6.1 tam id garbham prathamaṃ dadhra āpo yatra devāḥ samagacchanta viśve /
ṚV, 10, 85, 4.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
ṚV, 10, 85, 6.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam //
ṚV, 10, 85, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
ṚV, 10, 85, 34.2 sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati //
ṚV, 10, 86, 14.2 utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ //
ṚV, 10, 86, 16.2 sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 17.2 sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 88, 11.1 yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam /
ṚV, 10, 88, 11.2 yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā //
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 89, 13.1 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ /
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 9.1 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ /
ṚV, 10, 92, 3.2 yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran //
ṚV, 10, 93, 15.1 adhīn nv atra saptatiṃ ca sapta ca /
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
ṚV, 10, 94, 13.1 tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ /
ṚV, 10, 94, 13.1 tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ /
ṚV, 10, 97, 5.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
ṚV, 10, 99, 6.1 sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat /
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 100, 8.1 apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ /
ṚV, 10, 100, 11.1 kratuprāvā jaritā śaśvatāṁ ava indra id bhadrā pramatiḥ sutāvatām /
ṚV, 10, 101, 3.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
ṚV, 10, 101, 7.1 prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam /
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
ṚV, 10, 108, 8.2 ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it //
ṚV, 10, 111, 9.1 sṛjaḥ sindhūṃr ahinā jagrasānāṁ ād id etāḥ pra vivijre javena /
ṚV, 10, 111, 9.2 mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ //
ṚV, 10, 112, 6.2 pūrṇa āhāvo madirasya madhvo yaṃ viśva id abhiharyanti devāḥ //
ṚV, 10, 114, 8.1 sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat /
ṚV, 10, 115, 1.1 citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave /
ṚV, 10, 115, 5.1 sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ /
ṚV, 10, 115, 6.2 anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvaned aviṣyate //
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 3.1 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya /
ṚV, 10, 117, 5.1 pṛṇīyād in nādhamānāya tavyān drāghīyāṃsam anu paśyeta panthām /
ṚV, 10, 117, 6.1 mogham annaṃ vindate apracetāḥ satyam bravīmi vadha it sa tasya /
ṚV, 10, 117, 7.1 kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā /
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
ṚV, 10, 127, 3.2 aped u hāsate tamaḥ //
ṚV, 10, 132, 1.1 ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi /
ṚV, 10, 136, 3.2 śarīred asmākaṃ yūyam martāso abhi paśyatha //
ṚV, 10, 137, 6.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 141, 4.2 yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat //
ṚV, 10, 145, 3.1 uttarāham uttara uttared uttarābhyaḥ /
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 147, 4.1 sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati /
ṚV, 10, 153, 2.2 tvaṃ vṛṣan vṛṣed asi //
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
ṚV, 10, 159, 2.2 mamed anu kratum patiḥ sehānāyā upācaret //
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 168, 4.2 ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema //
ṚV, 10, 172, 3.1 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi //
ṚV, 10, 191, 1.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
Ṛgvedakhilāni
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 1, 4, 4.2 sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai //
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
ṚVKh, 3, 5, 5.1 indra nedīya ed ihi mitamedhābhir ūtibhiḥ /
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 7, 1.1 bhūrīd indrasya vīryaṃ vyakhyam abhyājati /
ṚVKh, 3, 7, 5.1 ād it sāptasya carkirann ānūnaṃ ca mahi śravaḥ /
ṚVKh, 3, 8, 4.2 aśvānām in na yūthyam //
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
Śvetāśvataropaniṣad
ŚvetU, 2, 4.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Harivaṃśa
HV, 27, 9.2 jāyet tasmāt svayaṃ hanta bhavāmy asya sahavratā //
Bhāratamañjarī
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 5, 2.1 svastiṇaḥ pathyāsu svastir iddhi /
ŚāṅkhŚS, 5, 10, 7.0 namased upasīdata saṃjānānā ity upasīdati //
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //
ŚāṅkhŚS, 15, 2, 18.0 tad id āsa bhuvaneṣu jyeṣṭham iti niṣkevalyam //
ŚāṅkhŚS, 16, 11, 27.0 bhūrīd indrasyeti ca sūkte //